________________ agoKaduIRCTTARRITASAB श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bedasegusarousandssessman नमो अरिहंताणं. नमोसिद्धाणं. नमो आयरियाणं. नमो उवज्झायाणं, नमो लोए सब्द साहूणे. एसो एच नमुछारो. सव्व पावप्पणासणो. मंगलाणं च सव्वेसिं. पढम होइ बनली. अथ श्री नलदमयन्ती चरित्रं प्रारभ्यते RESEASEASEEEEEEEE कुसुमख्खयधूवेहिं दिव्वचंदणेहिं चुण्णमंगलेहिम। पूया जलदप्पणेहिं, अठ्ठविहा तस्स कायव्वा॥१॥(नलदम्यन्तीभ्याम् इव) कुसुमाक्षतधूपैः दिव्यचन्दनै: चुर्णमङ्गलैः। पूजा जलदर्पणै: अष्टविधा तस्थ कर्तव्या॥ अन्वय:- कुसुमाक्षतधूपैः दिव्यचन्दनै: चूर्णमङ्गलै: जलदर्पणैः तस्य अष्टविधा पूजा कर्तव्या॥ विवरणम :- कुसुमानि च अक्षताश्च धूपाश्च कुसुमाक्षतधूपा. तै: कुसुमाक्षतधूपैः। दिव्यानि च तानि चन्यनानि च दिव्यचन्दनानि त दिव्यचन्दनः।चूर्णानि (वासचूर्णानि च (स्वस्तिक-श्रीवत्स-कुम्भ-भद्रासन-नन्दावर्त-भीनयुगल-वर्पण-वर्षमाना: अष्टमङ्गलानि च चूर्णमङ्गलानि तै: चूर्णभङ्गलै: जलं च दर्पणाच जलदर्पणा: तै: जलदर्पणैः तस्य जिनेश्वरस्य अष्टौ विधान प्रकारा: यस्याः सा अष्टविधा अष्टप्रकारा पूजा कर्तव्या। सरलार्य :- कुसुमाक्षतप्पैः दिव्यचन्दनैः चूर्णमालैः जलदर्पणेः अष्टप्रकारा पूजा कर्तव्या नसदमवन्तीभ्याम् इव - अनर्थ:-(AEमयतानीम) 505 , 55, हिपहन, स xaina (सलि, श्री.सion, INTED નન્દાવર્ત, જીનયુગલ, દર્પણ, વર્ધમાન) તથા જળ - દર્પણ વડે શ્રી જિનેશ્વરપ્રભુની અષ્ટપ્રકારી પૂર્વ કરવી./૧ અને हिन्दी अर्थ - (नलदमयंती की तरह) पुष्प, अक्षत, धूप, दिव्यचंदन, वासक्षेप, अष्टमंगल और जल- दर्पण से श्री जिनेश्वरप्रभु कीन अष्टप्रकारी पूजा करनी चाहिए। // 1 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust