________________ OmeganetasARARNA बीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RABANARASAntestaRevenguesentee तस्करोऽपि विमुक्तस्तां, वैदी प्राणदानतः॥ जननीमिव मन्वानः, प्राणंसीत्प्रतिवासरम्॥४६॥ अन्यय :- विमुक्त: तस्करः अपि प्राणदानत: तां वैदी जननीम् इस मन्वान: प्रतिवासरं प्राणसीत् / / 546 // विवरणम् :-विमुक्तः तस्करः चौरः अपि प्राणानां दानं प्राणदानं तस्मात् प्राणदानत: तां विदर्भस्य ईश्वर: वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी तां वैदभी दमयन्तीं जननीं मातरम् इव मन्वान: वासरे वासरे प्रतिवासरं प्रतिदिनं प्राणसीत् प्राणमत् // 546 // सरलार्थ :- विमुक्त: चौरः अपि जीवदानात् तां दमयंती मातरम् इव मन्वानः प्रतिदिनं प्राणमत् // 546|| ગુજરાતી :-પછી છૂટો થયેલા તે ચોર પણ પ્રાણદાન આપનારી તે દમયંતીને માતાની પેઠે માનતો હમેશા નમસ્કાર કરતો હતો. // 546 // 第骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗婚 हिन्दी :- फिर मुक्त हुआ वह चोर भी प्राणदान (जीवनदान) देनेवाली दमयन्ती को माता के समान मानकर हमेशा प्रणाम करने लगा। // 546 // मराठी : नंतर मुक्त झालेला तो चोरसुद्धा प्राण वाचविणाऱ्या दमयंतीला आई समान समजून नेहमी नमस्कार करू लागला.॥५४६।। English - Then the robber who was set free, began taking Damyanti as a mother who had rescued him from the clutches of death, began saluting her and paid obeisance to her off and on.