________________ S OR TRAINEERINRNATRares श्रीनगशेवग्गरियिनितं श्रीनलदमयन्तीचरित्रम् NARRRRRRRRRRINGINNRIPATI EEEEEEEEEEEE ततस्तदुपरोधेन, चौरो राज्ञाप्यमुच्यत॥ दाक्षिणस्य प्ररूढस्य, न किश्चिदपि दुष्करम् // 545 // अन्यय:- ततः तदुपरोधेन राज्ञा अपि चौरः अमुच्यता प्ररूढस्य दाक्षिण्यस्य किञ्चिद् अपि दुष्करंन॥५४५॥ विवरणम् :- ततः तदनन्तरं तस्याः दमयन्त्या: उपरोध: आग्रहः तदुपरोध; तेन तदुपरोधेन दमयन्त्याः आग्रहेण राज्ञा नृपेण अपि चौर: अमुच्यत। अत्यज्यत। प्रकर्षेण रूढस्य प्ररूढस्य वृद्धिगतस्य दाक्षिण्यस्य औदार्यस्य किश्चिद् अपि दुःखेन क्रियते इति दुष्करंन॥५४५॥ सरलार्य :- तदनन्तरं दमयन्त्याः आवाहेण नृपेण अपि चौरः अमुच्यता प्रस्टस्य दाक्षिण्वस्व किश्चिद अपि दुष्करं न // 54 // ગુજરાતી:-પછીતે દમયંતીના કહેવાથી રાજાએ પણ ચોરને છોડી દીધો. કેમકે વૃદ્ધિ પામેલી દાયિતાને માટે કંઈ પણ કાર્ય મુશકેલ નથી. ૫૪પા .:. फिर दमयन्ती के अनुरोध सेराजाने भी चोर को छोड दिया क्योकि बढती हुई दाक्षिण्यता के लिये कोई भी कार्य मुश्किल नहीं है। // 545 // 卐 मराठी :- 'नंतर दमयंतीच्या आवाहाने राजाने पण चोराला सोहन दिले, कारण वृद्धी पावलेल्या दाक्षिण्याला कोणते ही काम कठीण नाही. // 545|| REnglish :- Then the king set the robber free due toDamyanti's continues yieldings. As it is not difficult fora king to do such deeds only if feelings of forgiveness and compassion is germinated in him.. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust