________________ AMM ELASHERes@rease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Padalasaseatstatemarosery ween वयाप्रेरितया चैत-त्तात तावन्मया कृतम्॥ ANA.तदतस्यापराधोऽयं, तातेन क्षम्यतां मम॥५४४॥ S अन्वय:- हेतात! दयाप्रेरितया मया तावत् एतत् कृतम् / तत् मम तातेन एतस्य अयम् अपराध: क्षम्यताम् // 54 // Maa AAREE विवरणम:-ताता दयया प्रेरिता याप्रेरिता. तया दयाप्रेरितया मया तावत् एतत् कृतम् / तत् मम तातेन जनकेन एतस्य चौरस्य स्तनस्य अयम् अपराधः क्षम्यताम् // 544 號等 蝦鍋 媽媽驗驗露露露 सरलार्थ :- हे तात। दवांप्रेरितया मया तावत् एतत् कृतम्। तत् मम जनकेन एतस्य चारस्य अयम् अपराधः क्षम्यताम् / / 544|| ગુજરાતી:- હે પિતાજી દયાથી પ્રેરાઈને મેં આ કાર્ય કર્યું છે, માટે આપ પિતાજીએ મારા આ અપરાધની ક્ષમા કરવી. આ૫૪૪ हिन्दी:-. हे पिताजी L ITTLE :.. पताजा दयास प्रारत हाकर मन यह कार्य किया है। इसलिये पिताजी आप मेरे इस अपराध को क्षमा कर॥५४४| मराठी 3- अहो ताता दयेने प्रभावित होऊन मी हे कार्य केले आहे. म्हणून आपण चोराच्या या अपराधाची क्षमा करावी. // 144 / / English: So she says that she sea ush - so she says that she was over come with pitiable feelings that has made her to do such a deed so she askes him, by addressing him as a father, to forgive this offence and delinquency of hers.