________________ OKHORTHASResungapore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wede o sgode भिल्ललुब्धकमुख्यैश्च, बद्धसख्यां बिभीषणाम्॥ नलो महाटवीं प्राप, प्रत्यक्षामिव राक्षसीम्॥२२०॥ अन्वय :- भील्ललुब्धकमुख्यैः बध्दसख्यां बिभीषणां प्रत्यक्षां राक्षसीम् इव महाटवीं नल: प्राप // 220 // विवरणम् :- भिल्लाश्च लुब्धकाश्च व्याधाश्च भिल्ललुब्धकाः भिल्ललुब्धका: मुख्याः येषां ते, तैः भिल्ललुब्धकमुख्यैः भिल्लव्याधादिहिंसकै: बद्धं सख्यं यया सा बध्दसख्या तां बध्दसख्यां बिभीषणां विशेषेण भीषणां भयङ्करी प्रत्यक्षां राक्षसीम् इव महती चासौ अटवी च महाटवी तां महाटवीं नल: आजगाम प्रापा|२२०॥ सरलार्य :- नल: भिल्लव्याधादिभिः हिंसकैः बब्दसख्यां बिभीषणां भयङ्करी प्रत्यक्षां राक्षसीमिव महाटवीम् आजगाम।।२२०।। ગુજરાતી:- ભીલો તથા શિકારીઓ આદિ જેમાં મુખ્ય છે, એવા હિંસક મનુષ્યો સાથે મિત્રાચારી રાખનારી, અને અતિ ભયંકર રાક્ષસી હોય એવી મોટી અટવીમાં નલરાજા આવી પહોંચ્યો. [220. हिन्दी :- भिल्ल और शिकारी आदि जिसमें मुख्य हैं ऐसे, हिंसक प्राणियों के साथ अपनी दोस्तीरखनेवाली, और राक्षसी के समान अत्यंत भयंकर ऐसे अरण्यमें नलराजा आ पहुंचे / / 220 // मराठी :- भिल्ल आणि शिकारी आदींचा ज्यात मुख्य समावेश आहे अशा हिंसक मनुष्यासोबत मित्रता ठेवणाऱ्या, अति भयंकर प्रत्यक्ष राक्षसीप्रमाणे भव उत्पन्न करणान्या महारण्यात नलराजा येऊन पोहोचला. // 220 / / English:- King Nal entered the forest in which the Bhills (adivaisis) and a trihe of hunters lived. The forest which seemed to be as a deadly ogress, seems that it had joint hands with the bad men of the forest. P.P.AC.Gunratnasuri M.S. Jun Gun AaradhanIMSE