________________ ARESSmasaadisodAIBOA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् P osmRRPURavodos मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिकावतीम् // दुःश्वापदहतानेकपान्थमौलिकपालिनीम् // 219 // अन्यय:- मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिकावती दुःश्वापदहतानेकपान्थमौलिकपालिनीम।।२१९॥ विवरणम् :- मृगाणाम् इन्द्रा: मृगेन्द्रा: सिंहा: मृगेन्द्रैः निहता: मृगेन्द्रनिहता: मृगेन्द्रनिहताश्च ते क्रोडाश्च शूकराश्च मृगेन्द्रनिहतक्रोडा: मृगेन्द्रनिरतक्रोडानां दंष्ट्रा: एव कर्तरिका: मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिका: अस्याः सन्ति इति कर्तरिकावती तां मृगेन्द्र.. -रिकावती, दुष्टाश्च ते श्वापदाश्च दुःश्वापदा: दुःश्वापदैः हता: दुःश्वापदाहताः दुश्वापहताश्च ते अनेके च ते पान्थाश्च दुःश्वापदहतानेकपान्थाः तेषां मौलय: मस्तकानि एव कपाला: अस्याः सन्ति इति पान्थमौलिकपालिनी तां पान्थमौलिकपालिनीम्।।२१९॥ सरलार्य :- यस्यां मृगेन्द्रः निहतानां शूकराणां दंष्ट्राः एव कर्तरिकाः सन्ति तथा दुःश्वापदैः हतानाम् अनेक पान्धानां मस्तकानि एव यस्याः कपाला: सन्ति ताम्॥२१९|| ગુજરાતી :- સિંહોએ મારી નાખેલાં ડુકકરોની દાઢોરૂપી કાતરવાળી, હિંસક એવા વનવાસી જંગલી જાનવરોએ મારી નાખેલા અનેક મુસાફરોની ખોપરીઓરૂપી કપાલોને ધારણ કરનારી,૨૧૯ हिन्दी :- शेरने मारे हुए सुअरों की दाढो जैसी कैंचीवाली, हिंसक और जंगली जानवरो ने मारे हुए बहुत से मुसाफिरों के कपालोको धारण करनेवाली, // 219 // मराठी :- ज्या अरण्यांत सिंहांनी ठार मारलेल्या हुकरांच्या दाढाच कातरी आहेत आणि हिंस्र प्राण्यांना ठार मारलेल्या वाटसरूंची मस्तकेच ज्याचे गाल आहेत. अशा महारण्यात नलराजा आला. // 219|| English :- The teeth (molars) of the ogress (jungle) seemed to be like sissors like the deadly teeth of the wild boar who the lion has killed. The skeletons of the people who the wild animals have killed seemed to be like hollow pots out of which the ogress has made a necklace and worn it around her neck. 飞听听听听听听听听听听听听听听听听听歲