SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ MSRRIASISTARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BeusercussCSARASINESSINHAPPY अभ्रंलिहलसलूम्र- धूममूर्धजमालिनीम्॥ दीप्तदावानलज्वालाजिव्हालविपिनाननाम्॥२१८॥ अन्यय:- अभंलिहलसत्धूम्रधूममूर्धजमालिनी दीप्तदावानलज्वाला जिह्वालविपिनाननां महाटवीम् // 218 // विवरणम् :- अभ्रं लिहन्ति इति अभंलिहाः। अभ्रंलिहाश्व ते लसन्तश्च ते धूम्राश्च ते धूमाश्च अभ्रंलिहलसत्धूम्रघूमा: मूर्ध्नि जायन्ते इति मूर्धजा: केशाः, लसत्धूम्रधूमा: एव मूर्धजा: लसत्धूम्रधूममूर्धजा:मूर्धजानां माला अस्याः अस्ति इति मूर्धजमालिनी तां मूर्धजमालिनीमा दीप्तश्चासौदावानलश्च दीपदावानल: दीप्तदावानलस्य ज्वाला: दीप्तदावानलज्वाला: दीप्तदावानलज्वालाभिः जिह्वालानि जिह्वायुक्तानि विपिनानि एव आननानि यस्याः सा दीपदावानलज्वालाजिह्वालविपिनानना तां दीप्तदावानलज्वालाजिह्वालविपिनाननां महाटवीम्॥२१८॥ सरलार्थ :- आकाशगामिनः एमाः एव यस्याः मर्पजा: सन्ति तां, दीप्तदावानलस्य ज्वाला:, एव वेषां जिहाः सन्ति तानि विपिनानि एव यस्याः आननम् अस्ति तां महाटवीम् / / 218 // ગુજરાતી :- છેક આકાશને પહોંચતા ધુમાડારૂપી કેશવાળા, સળગી ઉઠેલા દાવાનળની જ્વાળાઓરૂપી જીભોવાળા વનરૂપી | મુખવાળા અરણયમાં નલરાજા આવ્યો. l218 हिन्दी :- आसमान को छुते हुए धुवों के समूह जिसके बाल हैं, दावानल की ज्वालाओ के समान जीभवाले वन जिसके मुख है, ऐसे महारण्य में नलराजा आया॥२१८॥ मराठी:- आकाशात उंच उंच जाणारे प्सर पुराचे लोटच ज्याचे केस आहेत व पेटलेल्या वणव्याच्या ज्वालासपी जिभा असलेली अरण्यें ज्याचे मुख आहेत. अशा महारण्यात नलराजा आला. // 218 // English:- The smoke in the jungle seems to be the long, thick hair of the ogress and her reddish tongue seems to be as if there is a fire confragation and the jungle seems to be, like her huge deadly face. FFFFFFFFFF555555 अाज ORGoshuguspmausamsupourQUPDATQuong 193 mouseppuspeewwwpuwandrawpoorspotussuecast Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy