________________ MSRRIASISTARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BeusercussCSARASINESSINHAPPY अभ्रंलिहलसलूम्र- धूममूर्धजमालिनीम्॥ दीप्तदावानलज्वालाजिव्हालविपिनाननाम्॥२१८॥ अन्यय:- अभंलिहलसत्धूम्रधूममूर्धजमालिनी दीप्तदावानलज्वाला जिह्वालविपिनाननां महाटवीम् // 218 // विवरणम् :- अभ्रं लिहन्ति इति अभंलिहाः। अभ्रंलिहाश्व ते लसन्तश्च ते धूम्राश्च ते धूमाश्च अभ्रंलिहलसत्धूम्रघूमा: मूर्ध्नि जायन्ते इति मूर्धजा: केशाः, लसत्धूम्रधूमा: एव मूर्धजा: लसत्धूम्रधूममूर्धजा:मूर्धजानां माला अस्याः अस्ति इति मूर्धजमालिनी तां मूर्धजमालिनीमा दीप्तश्चासौदावानलश्च दीपदावानल: दीप्तदावानलस्य ज्वाला: दीप्तदावानलज्वाला: दीप्तदावानलज्वालाभिः जिह्वालानि जिह्वायुक्तानि विपिनानि एव आननानि यस्याः सा दीपदावानलज्वालाजिह्वालविपिनानना तां दीप्तदावानलज्वालाजिह्वालविपिनाननां महाटवीम्॥२१८॥ सरलार्थ :- आकाशगामिनः एमाः एव यस्याः मर्पजा: सन्ति तां, दीप्तदावानलस्य ज्वाला:, एव वेषां जिहाः सन्ति तानि विपिनानि एव यस्याः आननम् अस्ति तां महाटवीम् / / 218 // ગુજરાતી :- છેક આકાશને પહોંચતા ધુમાડારૂપી કેશવાળા, સળગી ઉઠેલા દાવાનળની જ્વાળાઓરૂપી જીભોવાળા વનરૂપી | મુખવાળા અરણયમાં નલરાજા આવ્યો. l218 हिन्दी :- आसमान को छुते हुए धुवों के समूह जिसके बाल हैं, दावानल की ज्वालाओ के समान जीभवाले वन जिसके मुख है, ऐसे महारण्य में नलराजा आया॥२१८॥ मराठी:- आकाशात उंच उंच जाणारे प्सर पुराचे लोटच ज्याचे केस आहेत व पेटलेल्या वणव्याच्या ज्वालासपी जिभा असलेली अरण्यें ज्याचे मुख आहेत. अशा महारण्यात नलराजा आला. // 218 // English:- The smoke in the jungle seems to be the long, thick hair of the ogress and her reddish tongue seems to be as if there is a fire confragation and the jungle seems to be, like her huge deadly face. FFFFFFFFFF555555 अाज ORGoshuguspmausamsupourQUPDATQuong 193 mouseppuspeewwwpuwandrawpoorspotussuecast Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.