SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Deadersheredevedeodesdesire श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wirelestandereradicinedaging मराठी अर्थ :- तेव्हा नलराजाच्या आज्ञेने मार्ग जाणणाऱ्या सारख्याने लगेच आपले श्रेष्ठ घोहे कुंहिनपुर नगराकडे वळविले. // 216 / / English - At the command of King Nal, the charioteer at once turned his horses and sped off towards Kudinpur town. . व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बराम्॥ भुजङ्गमफणारत्नज्योतिरुधोतिलोचनाम् / / 217 // अन्वय:- व्याघ्रघूत्कारपूत्कारारावडंबरिताबरां भुजङ्गमफणारत्नज्योतिरुधोतिलोचनाम् // 217 // विवरणम् :: व्याघ्राणां घूत्कारा: व्याघ्रत्घूत्कारा: व्याघ्रघूतकाराश्च ते पूत्काराश्च व्याघ्रघूत्कारपूत्काराः, पूत्काराणाम् आरावा: पूत्कारारावा: पूत्कारारावै: डम्बरितम् अम्बरम् आकाशं यया सा व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बरा तां व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बरां भुजङ्गमानां सर्याणां फणा: भुजङ्गमफणा: भुजङ्गमफणासु रत्नानि भुजङ्गमफणारत्नानि, तेषां ज्योतीषि एव उद्योतीनिलोचनानि यस्या: साभुजङ्गमफणारत्नज्योतिरुधोतिलोचना तां... -लोचनाम् // 27 // सरलार्थ :- यस्यां व्याग्राणां पत्कारपत्काराणाम् आरावैः प्वनिभिः आकाशं निनादितम् अस्ति, तथा भुजङ्गमानां फणासु वर्तमानानां रत्नानाज्योतींषि एव वस्या: उयोतिलोचनानि सन्ति तां महाटवीं नल: प्राप // 217|| ગુજરાતી :- વાઘોના ઘુઘવાટ તથા પોકરોના નાદથી આકાશને ગાવતી, સર્પોની ફણાઓ પર રહેલાં રત્નોની કાંતિરુપતેજસ્વી આંખોવાળી. ૨૧ણા. हिन्दी अर्थ :- शेर की डरावनी आवाज और पुकारों के नाद से आकाश को गजाती हुई सर्प के फन के रत्नो की कांतिरुप तेजस्वी - आँखोवाली, // 217|| मराठी अर्थ :- वायांच्या डरकाळ्यांच्या आवाजांनी आकाशाला दुमदुमून टाकणान्या,सापांच्या फणांवर असलेल्या रत्नांच्या कांतीरूपी तेजस्वी डोळे असणान्या. (महारण्यात नलराजा आला) // 217 / / English - The jungle is filled with the frightening uproar of the lion as though it is calling its mate which fills the sky with the sound. The sapphire on the cobra's hood which is blazing with brightness seems to be the glaring eyes of the ogres and the orgress seems to be a forest. NEEEEEEEEEEEEEEEE
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy