________________ AARANGBARSAARTISGARSATRINA श्रीजयशेखरसूरिविरचितं श्रीनलघमथन्तीचरित्रम् RATNEReserlessneral परमेष्ठिमहामन्त्रं, सापठत् त्रिस्तत: क्षणात्॥ तदनिर्निर्ययौ गोधा - मुखतो मोचकादिव // 510 // अन्वय :- तत: सा क्षणात् त्रि: परमेष्ठिमहामन्त्रम् अपठत् / मोचकात् इव तदनिः गोधामुखात निर्ययौ // 510 // विवरणम् :- तत: तदनन्तरं सा दमयन्ती क्षणात् क्षणमात्रात् त्रिः त्रिवारं महान् चासौ मन्त्रश्च महामन्त्रः / परेमष्ठिनां महामन्त्र: तं परमेष्ठिमहामन्त्रम् अपठत् पपाठ अपाठीत् / मोचयति इति मोचक: तस्मात् मोचकात् इव तस्याः अघ्रिः पाद: तदधिः गोधाया: मुखं गोधामुखं तस्मात् गोधामुखत: निर्ययौ निररच्छत् // 510 // सरलार्थ :- तदनन्तरं सा दमयन्ती क्षणात् त्रिः परमेष्ठिमहामन्त्रम् अपठत् / तेन मोचकात् इव तदपाद: गोधामुखतः निरगच्छत् // 510 // ગુજરાતી:- તે જ ક્ષણે તેણીએ પંચપરમેષ્ઠિના નમસ્કારરુપ મહામંત્રનો ત્રણ વખત પાઠ કર્યો કે તરત મગરના મુખમાંથી તેણીનો પગ નીકળી ગયો./૫૧૦ हिन्दी :- उसी पल उसने पंचपरमेष्ठि के नमस्काररुप महामंत्रका तीन बार पठन किया, वैसे ही उसका पाँव मगरमच्छ के मुख से निकल गया॥५१०॥ 物呢呢呢呢呢呢呢呢呢呢呢呢骗骗骗骗骗發 मराठी :- त्याच क्षणी तिने पंचपरमेष्ठी नमस्काररूप महामंत्राचे तीन वेळा स्मरण केले. तितक्यात तिचा पाव मोजाप्रमाणे मगरीच्या तोंडातून निघाला. // 510 / / English :- At once she repeated the sacred Navkar mantra thrice and lo! her leg just came out of its snout. PP A Gunratnasuri M.S Jun Gun Aaradhak Trust Madhestrati o n