________________ ORIGINARRATUSense श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTANTRASTRATARRANTI साथ तत्र पय: पीत्वा, हंसीव निरगादबहिः। . वापीवण्डिकायां च, निषसाद विषादिनी॥५१॥ अन्वय:- अथ-सा तत्र पय: पीत्वा वापीवरण्डिकायां हंसी इव बहिः निरगात् विषादिनी निषसाद च॥५१॥ विवरणम .. अथ-सादमयन्तीतत्र तस्यां वाप्यां पय: जलं पीत्वा वाप्या:वरण्डिकावापीवरण्डिका तस्यां वापीवरण्डिकायां सीख ' बहिः निरगात् निरगच्छत् / विषाद: खेदः अस्याः अस्ति इति विषादिनी खेदिनी च निषसाद॥५११॥ सरलार्य :- अथ सा दमयन्ती जलं पीत्वा दापीवरण्डिकायां हंसी इव बहिः निरगच्छत् खेदिनी च निषसाद // 511 // ગજરાતી :- પછી તે દમયંતી તે વાવડીમાંથી જલપાન કરીને હંસીની પેઠે બહાર આવી તથા ખેદ પામતી તે વાવડીની પાળ પર 6.. // 511 // हिन्दी:- फिर वह दमयंती जलपान कर के हंसनी के समान बाहर आयी तथा दु:खी होकर बाहर किनारे पर बैठ गई॥५११॥ मराठी :- नंतर त्या दमयंतीने तेथे जलपान केले आणि हंसीप्रमाणे बाहेर आली व खिन्न होऊन विहीरीवर बसली. // 511 / / English - She than quenched her thrist and came out of the well like a beautiful swan. And then she sat on the walls of the well feeling dejected and distressed. PP.AC.Gunratnasuri M.S.