________________ O r dessengerousode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S ReseaseseasustagedadaPati HT ऋतुपर्ण: * सपत्नाहि-सुपर्णस्तत्र भूपतिः॥ पत्नी चन्द्रयशास्तस्य, नामतोऽप्यर्थतोऽपि च // 512 // अन्वय :- तत्र सपत्नाहिसुपर्ण: ऋतुपर्ण: भूपति: अस्ति। तस्य नामत: अपि त: अपि चन्द्रयशा: पत्नी वर्तते॥५१२॥ विवरणम् :- तत्र तस्यां नगर्या सपना:शत्रवः एव अहय: सर्पाः सपत्नाहयः। शत्रुसर्पाः। सपत्नाहीनां सुपर्ण: गरुड: सपत्नाहिसुपर्ण: शत्रुसर्पगरुड:शत्रुसंहारक: ऋतुपर्ण: नाम भुव: पति: भूपति: पृथ्वीपतिः अस्ति। तस्य ऋतुपर्णस्य नामत: नाम्न: अपि अर्थत: अर्थात् अपि चन्द्रः इव यश: यस्याः सा चन्द्रयशा: नाम चन्द्रकीर्ति:नाम यथार्थनाम्नी पत्नी वर्तते॥५१२॥ सरलार्थ :- तत्र शत्रुसर्पाणां गरुहः ऋतुपर्णः भूपतिः अस्ति / तस्य नामतः अपि अर्थाद अपि चन्द्रयशा: नाम चन्द्रकीर्तिः यथार्थनाम्नी पत्नी वर्तते // 512 / / ગુજરાતી:- હવે તે નગરીમાં શ રૂપી સર્પોનો નાશ કરવામાં ગરુડસરખો ઋતુપર્ણ નામે રાજા હતો, અને તેની નામથી પણ તથા ગુણથી પણ (ચંદ્રસરખા ઉજવલ યશવાળી) ચંદ્રયશા નામની રાણી હતી. પ૧૨ા हिन्दी :- अब उस नगरी में शत्रुरूपी सों का गरूड के समान नाश करनेवाला ऋतुपर्ण राजा था और उसकी नाम से तथा गुण से भी (चंद्रसमान उज्ज्वल यशवाली) चंद्रयशा नामक रानी थी। // 512 // मराठी :- त्या नगरीत शत्ररूपी सांचा नाश करण्यात गरुहासारखा ऋतुपर्ण नावाचा राजा होता आणि त्याची नावाने व गुणांनी पण चंद्रासारखी उज्ज्वल यशाची चंद्रयशा नावाची राणी होती, // 512 / / English - The king of the kingdom named Rituparne was like Garud (the king of the birds) who with his might and courage could destroy his enemies who were like mere snakes to him. And he had a queen, who with qualities and her name Chandrayasha was bright and soothing as the moon. 骗骗骗骗骗骗骗骗骗骗嗡嗡嗡嗡嗡嗡嗡體