________________ ROOTSABRANSURANSide श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Modeepesearssessegusage स्त्रियांचा रूपा बदल असलेला गर्व चिरहन टाकते. // 31 // English :- Damyanti used to with the parts of her body which had attained youth, defy all the spinsters with her uncomparable beauty which used to look like mere pictures in front of her. While the girls who used to really have beauty still could not stand the glare of Damyanti's beauty as she was far beynd's anyone's comparision. HEEEEEEEEEEEEES ततस्तां लादृशीं बाला, विलोक्याचिन्तयत्पिता॥ अहो असदृशं रूपं, केतस्याः सदृशो वरः॥३२॥ अन्वय:- तत: तादृशी तां बालां विलोक्य पिता अचिन्तयत् अहो असदृशं रूपम् / एतस्या सदृश: वरक मिलिष्यति॥३२॥ विवरणम् :-- ततः तदनलारं सा इव दृश्यते इति तादृशी तां तादृशीम् अनुपमलावण्यवती तां बालां दमयन्ती विलोक्य निरीक्ष्य पिताभीमरथ: अचिन्तयत् व्यचारयत् - अहो। आश्चर्यम्। न विद्यते सदृशं यस्य तद असदृशम् असमानं निरुपमं: रूपं एतस्याः वमयन्त्याः सदृशः समान वरः क मिलिष्यति, इति // 32 // सरलार्थ :- ताशी रूपयौवनसम्पन्नां ता बालां दमयन्ती विलोक्य पिता भीमरथः अचिन्तयत् अहो। अस्वा निरुपम रूप। एतस्याः अनुरूप: वर क प्राप्यते // 32 // ગજરાતી:-દમયંતીને જોઈને તેના પિતા વિચારવા લાગ્યા કે, અહો! આ દમયંતીનું રૂપ તો અનુ૫મ છે!એને યોગ્ય પતિ માંથી भणी ? 0320 हिन्दी:- दमयंती को देखकर, उसके पिताने विचार किया कि, अहो! इस दमयंती का रूप तो अनुपम है, फिर उसके अनुरूप वर कहां मिल सकेगा? // 32 // - मराठी:- नंतर अश्याप्रकारच्या त्या दमयंती बालिकेला पाह्न तिच्या वडिलांनी विचार केला की अहो। वा दमयंतीचे सौंदर्य तर अवर्णनीय आहे। तर तिच्यासारखा योग्य वर कोठून मिळणार? ||32| P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust