SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ S KEEPSARASHTRAINBOSS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANBOSSAPNReserved English - Then seeing at this utmost beautiful Damyanti, her father exclaimed that it would be tough to find an handsome husband to match his matchless Damyanti. ELLERBELESEALLY FALLOUS ततो विवाहनेऽमुष्या, अयोग्यवरयोजनात्॥ माभूज्जनापवादो मे, तत्करोमि स्वयंवरम् // 33 // अन्यय :- तत: अमुष्या: विवाहने अयोग्यवरयोजनात् मे जनापवादो मा अभूत् तत् स्वयंवरम् करोमि // 33 // विवरण :- ततः तस्मात् अमुष्या: दमयन्त्याः विवाहने लग्ने न योग्य: अयोग्य: / अयोग्यश्चासौ वरश्चाऽयोग्यवरः अयोग्यवरस्य योजनम् अयोग्यवरयोजनं तस्मात् अयोग्यवरयोजनात् मे मम जनानाम् अपवाद: निन्दा जनापवाद:मा अभूत् नभवतु। तत् तस्मात् कारणात् अहं तस्या: दमयन्त्याः स्वयं वियते वरः यस्मिन् स स्वयंवरः तं स्वयंवरं करोमि // 33 // सरलार्थ :- ततः अमुष्या दमयन्त्या विवाहने अयोग्यवरसम्बन्धात् मम जनापवादः मा अभूत् / इति अहं तस्वा: दमयन्त्याः स्वयंवरं करोमि // 33 // ગુજરાતી :-અયોગ્ય વર સાથે સંબંધ કરવાથી જગતમાં મારો અપવાદ ન થાય માટે આ દમયંતીનો વિવાહ કરવા માટે હું २५२१२मंडपनी 2 . // 33 // हिन्दी:- यदि दमयंती का विवाह अयोग्यवर के साथ होगया तो सारे जगत में मेरा अपवाद हो जायेगा, इसलिए मैं स्वयंवरमंडप की रचना करता हूं // 33 // मराठी:- जर वा दमयंतीचा विवाह अयोग्य वराशी झाला तर संपूर्ण जगात माझी नालस्ती होईल, म्हणन मी दमयन्तीचे स्वयंवरच करतो. // 33 // English :- He thought to himself that, he would be degraded if would give his daughter to a man who doesnt befit her, so he thought of hoving a swayamwar EPFEEEEEEEEEEEEEEEER
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy