________________ ONESSINHARINFRINARSANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIGANGANARRANBRTNRAINRITY स्वेच्छया वरणे तत्र, नदोषः कश्चनापि मे॥ आजूहवत्ततो दूतैः, सर्वतोऽपि स राजकम् // 34 // अक्षय :- तत्र स्वेच्छया वरणे मे कश्चन अपि दोषः न स्यात् / ततः सः सर्वत: दूतैः राजकम् आजूहवत् // 3 // विवरणम् :- तस्मिन् स्वयंवरे स्वस्थ निजस्याच्या स्वच्छा तया स्वेच्छयावरणे मे मम कश्चन अपि योष: नभवति। तत: तवनन्तरं सभीमरथः नृपः सर्वत: सर्वेभ्य: स्थानेभ्यः दूतैः सन्देशवाहकै: राज शां समूहः राजकं राजसमूह आजूहवत् आकारयत REE प सरलार्य :- - तस्मिन् स्वयंवरे स्वेच्छवा वरस्य वरणे मम क: अपि दोष: न स्यात् एव / इति विचिन्त्व सः भीमरवनपः सर्वतः दतैः राजकम् आह्ववत् // 34 // ગુજરાતી :-કમ છે) તે સ્વયંવરમંડપમાં પોતાની મરજી મુજબ વરને વરે તો મારા પર કોઈ પણ દોષ નહીં આવે, એમ વિચારી રાજાએ તમામ દિશાઓમાં દૂતો મોકલી રાજાઓના સમુદાયને બોલાવ્યો. 34 हिन्दी:- (क्यों कि) उस स्वयंवरमंडप में खुद की इच्छा से अनुरूप वर के चुनने से मुझ पर कोई भी दोष नही आयेगा. (ऐसा सोचकर) राजाने सभी राज्यों में दूतों को भेजकर राजाओं के समूह को बुलाया॥३४॥ मराठी:- (कारण) त्या स्वयंवरमंडपात स्वत:च्या मर्जीप्रमाणे योग्य वराला निवडल्यास माझ्यावर कोणत्याही प्रकारचा दोष देणार . नाही. (असा विचार करून) मग त्या राजाने सर्व राज्यात दतांना पाठवून राजांच्या समूहाला बोलाविले. // 34|| English - So that, he will not have a blemish of having appointed an unfit man for Damyanti, as she herelf will choose a man of her choice. So he sent ambassadors to all the kingdoms far and wide to invite the kings for the reception. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust