________________ SHEOswarespearesponar श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88 @narssess88 乐玩玩乐乐听听听听听听听听听听听 ताजपुत्रीसौभाग्य-गुणवागुरया धृतम्। मन्मथव्याधभल्लीभिः, शल्यमानं समन्ततः // 35 // विवाहामन्त्रणागीती-विवशीभूतमानसम्॥ आगमत्तत्र वेगेन, मृगयूथमिवाखिलम् // 36 // युग्मम् // अन्वय:- ताजपुत्रीसीधाग्यगुणवागुरथा धृतं मन्मथव्याधभल्लीभिःशल्यमानं विवाहामन्त्रणागीति - विक्षाधीनमानसम् अखिलं राजकन्तन मृगवूष व समन्तत: वेगेन आगमत् // 36 // विवरणम:- राम: पुनीराजपुत्री। राजपुश्या: सौभाग्यं राजपुत्रीसौभाग्यम् / राजपुत्रीसौभाग्यमेव गुण: (रगुः) राजयुमीसौभाग्यगुणः। सौभाग्यगुणग्रथिता बागुरा (जालं) सौभाग्यगुणवागुरा, तथा सौभाग्यगुणवागुरया राजपुत्रीसौधाग्यगुणजालेन धृतं, मन्मथः कामदेवः एवा व्याध: मन्मथव्याध:मन्मथव्याघस्यभल्लय: मन्मथव्याघभल्लयः, ताभिः, मन्मथ- व्यायमल्लीभिः शल्यमानं पीडबवानं, विवाहस्व लग्नस्य आमन्त्रणा विवाहामन्त्रणा, विवाहामन्त्रणा एव गीतिः विवाहमन्त्राणागीतिः।न विवशम अविवश अविवशं विवशं भूतं-विवशीभूतं विवाहामन्त्रणागीत्या विवशीभूतं विवाहमानणागीतिविवशीभूतं विवाहमन्त्रजागीतिविवशीभूतं भानसं यस्य तद् विवाहमन्त्रणागीतिविवशीभूतमानसं, राज्ञां समूहः शजक। तद अखिलं राजकं तवखिलराजकं तस्मिन् स्वयंवरेभृगाणां यूथं मृगयूथं, मृगसमूह श्व वेगेन शीघ्रगत्या सामन्ततः आगमत् // 36 // सरलार्थ :- राजपुध्याः दमवन्त्वाः सौभाग्यगुणजालेन वृतं (बलम्) कामभल्लीभिः समन्ततः पौडधमानं विवाहामन्त्रणागीतिविवशीभूतमानसंतदखितं राजकंजालबळ व्यायमल्लीभिः समन्तत: पीड्यमानं गीतेन विवशीभूतमानस भृगव्यमिव वेगेन तत्राऽऽगमत् // 36 // હિતી :-પછી તે રાજકન્યાના સૌભાગ્યરૂપી ગુણથી દોરીથી) વેલી જાળમાં ફસાયેલું, કામદેવરૂપી શિકારીનાં બાણોથી વિંધાવેલું તથાવિવાહ માટેનાં આમંત્રણરૂપી ગાયનથી પરવારેલાં મનવાળું, તે સઘળું રાજમંડળ મૃગોનાં ટોળાંની पेठे यारथी muvisaijlu3t0 हिन्दी :- फिर उस राजकन्या के सौभाग्यरूपी गुण से (दोरी से) बूनी हुई जालमें फसे, कामदेवरूपी शिकारी के बाणों से घायल और PP.AC.GupratnasuriMS. 飞听听听听听听听听听听听听听听听听摄