________________ DROPaduaadivaarsandzavade श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saddasesexsusseRANPRASAN विवाह के आमंत्रणरूपी गायन से परवश मनवाला, वह पूरा राजमंडल हिरणो की टोली के समान चारों ओर से शीघ्र वहाँ दौड आया // 36 // मराठी:- नंतर त्या राजकन्येत्ता सौभाग्यरूपी गुणांनी (पक्षे - दोरींनी) गुंधलेल्या जाळ्यात फसलेला, आणि कामदेवरूपी शिकान्याच्या बाणांनी जखमी झालेला, आणि विवाहाच्या आमंत्रणरूपी गावनांनी परवश झालेल्या मनाचा, असा हा सगळा राजसम्ह हरिणाच्वाटोळीप्रमाणे चोहोकड्न वेगाने तिचे पावत आला. // 38 // English - The auspiciousness of Damyanti has created a trap in which all the princeses are being trapped and became dependent by the rythemic words of the proposal, and are injured by the arrow of Cupid. They came running from all directions just as a group of deer runs in all directons. Note - This shows there is no difference between the deer and men. To trap a deer easily une should have luring music, a trap and an arrow. In the same way the princes are trapped by the kuring music of the proposal, the trap are the auspicious qualities of Damyanti and the arrow is the arrow let out by cupid. 乐乐听听听听听听听玩玩乐乐乐玩乐器 तवैक्याको महासत्त्व-स्तत्त्ववेदी कलानिधिः॥ रूपन्यकृतकन्दर्प-स्तत्रायासीनलोऽपि च // 37 // अन्वय:- सपा ऐयवाक: महासत्त्व: तत्त्ववेदी कलानिधिः रूपन्यकतकन्दर्प: नल: अपि तत्र अयासीत् // 37 // विवरणम:- सवा तास्मिन समये क्याको गोत्रापत्यं पुमान ऐक्वाक: इक्याकुकुलोत्पन्न: महत् सत्त्वं बलं पराक्रमः यस्य सः महासत्त्व: तत्त्ववेत्तीत्येवंशील: तत्त्ववेदीकलानां निधि: कलानिधिः कलागारः रूपेण न्यकृत: तिरस्कृतः रूपन्यकृत:/रूपन्यकृतः कन्यः अन्यथः शेनस: रूपन्यकृतकन्दर्पः नल: नृपः अपि तत्र तस्मिन् स्वयंवरे आयासीत् आगाद // 37 // सरलार्य :- तस्मिन् समवे रेक्ष्वाक: महापराक्रमः तत्त्ववेदी कलानिपिः रूपेण तिरस्कृतकन्दर्प: नलनृपः अपि तस्मिन स्वयंवरे आवासीत् P.P.AC.Gunratnasuri M.S. en con Aardanak Must