________________ ARTPHANBAweewsairseagraj श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nepassedseatsentend ed भग्नदन्तश्च तत्राहं, भूभृत्परिणतोऽभवम्॥ अस्थां सप्ताहमत्या?, नरके नारको यथा // 420 // अन्वय:- भग्नदन्त: अहं तत्र भूभृत्परिणत: अभवम् / अत: नरके नारकः यथा अत्यातः अहं तत्र सप्ताहम् अस्थाम् // 420 // विवरणम् :- भना: त्रुटिता: दन्ता: रदना: यस्य सः भन्नदन्तः अहं तत्र तस्मिन् गहरे भुवं बिभर्ति इति भूभूत् / भूभृति परिणत: भूभृत्परिणत: अभवम् / अत: तस्मात् नरके नारक: यथा अत्यात: अतिपीडित: अहं तत्र सप्तानाम् अनां समाहारः सप्ताह सप्तदिनपर्यन्तम् अस्थाम् // 420 // सरलार्य :- शुटितदन्तः अहं तत्र भूभृत्परिणत: मुर्छितः अभवम् / तत: यथा अतिपीडित: नारक: नरके वसति तथा अतिपीडित: अहं तत्र सप्ताहम् अस्थां / / 420 / / ગજરાતી:-ભાંગી ગયેલા દાંતવાળો હું ત્યાં પર્વતની દશાને પ્રાપ્ત થયો. અર્થાત બેભાન થઇ ગયો. અને એ રીતે નરકમાં નારકીની પેઠે અત્યંત પીડા પામતો હું ત્યાં સાત દિવસો સુધી પડી રહ્યો.૪૨૦ हिन्दी :- * जिसके दांत टूट गये हैं ऐसा मैं उस पर्वत की दशा को प्राप्त हुआ, अर्थात् बेभान हो गया और इस प्रकार नरक मे जिस तरह अत्यंत दु:ख सहना पडता है उसी प्रकार सात दिन तक मैं वहीं पडा रहा // 420 // मराठी:- दात तुटल्यामुळे मी पर्वतासारवा जह बेभान झालो आणि अतिशय पीडलेला नारकी जीव जसा नरकात रहातो. तसा अत्यंत पीहेने व्याकुळ झालेला मी सात दिवसपर्यंत तेथेच पहन राहिलो. // 420 / / English :- He than says that, he broke his teeth when he banged against the mount and fell down unconscious just as a mount seems to be still and stable. And just as one has to undergo acute tortures and suffering in hell in the same way he was lying there for seven days unconscious bearinig the tortures of nature.