SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ARTPHRASIRORAIPORT श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARASHTRAPARANASNA क्क कूबरस्य घूतेच्छा, नलस्याक्षर्जयः कच॥ क वैदाः परित्यागः, सर्वाप्येषा विधे: कृतिः // 279 // अन्वय:- क कूबरस्य घूतेच्छा क्व च अक्ष: नलस्य जयः। क वैर्दा: परित्याग: एषा सर्वा अपि विधेः कृतिः // 27 // वरणम् :- ककूबरस्य घूतस्य इच्छा घूतेच्छा।कच अक्षः पाशैः नलस्य जय: कविवर्भाणाम् ईश्वरः वैवर्भ:वैवर्मस्य अपत्यं स्त्री वैवीं तस्याः वैदा: दमयन्त्याः परित्यागः / एषा सर्वा अपि विधेर्दुर्भाग्यस्य कृतिः॥२७९॥ सरलार्य :- कबरस्व यतेच्छा। कच अक्षैः नलस्व जवः। कदमवन्त्याः परित्यागः / एषा सर्वा अपि दुर्भाग्यस्य कृतिः अस्ति।।२७९॥ ગુજરાતી માં કૂબેરને જુગાર રમવાની ઇચ્છામાં પાસાઓ વડે તેનું નલને જીતંતુ અને કાંદમયંતીનો તાગ અરેરે આ સઘળું વિધાતાનું (વિપરીત કાર્ય છે.) 279 हिन्दी :- कहाँ कुबेर को जुआ खेलने की इच्छा? कहाँ पासों से नल को जीतना? और कहाँ दमयंती का त्याग? अरेरे / यह सब विधाता का (विपरीत) कार्य है // 279 // सपना मराठी:- कबेराला यत खेळण्याची इच्छा होणे. फासे टाक्न नलराजाला जिंकणे आणि जलराजाने दमयन्तीचा त्याग करणे.हा. सर्व दुर्भाग्दाचा खेळ आहे. // 279|| English :- King Nal says that its the work of the almighty creator for having made Kubar to gamble, and to let him win and to sacrifice Damyanti. of P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy