________________ AMROMORRestauseutasenguage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bengasaraswatesamaal मराठी:- जिने सूर्व सुद्धा पाहिला नाही, अशी राजकुमारी आणि राज्यात सर्वांची लाडकी, तशीच नाजुक शरीराची दमवंती, हे स्वामी। प्रवासाचे कट कसे सहन करू शकेल? // 186 // English :- They then asked Nal that, how can Damyanti who had always exprienced shade and coolness and never heat and who is the favourite queen of all the people in the kingdome and who is a delicate darling, exprience the problems and difficulties of the journey. ललाटन्तपसूर्याशु-भ्राष्ट्रीभूतरजोडणवः॥ पन्थान: कथमुल्लच्यु पादैरस्या: सुकोमलैः॥१८७॥ अन्यय: ललाटन्तपसूर्याशुभ्राष्ट्रीभूतरजोणव: पन्थान: अस्याः सुकोमलैः पादैः कथम् उल्लघ्याः // 187 // विवरणम:- ललाटं तपन्ति इति ललाटन्तपा: सूर्यस्य अंशवः किरणा: सूर्याशवः। ललाटन्तपाश्च ते सूर्याशवश्च ललाटन्तपसूर्याशवः / ललाटन्तपसूर्याशुभिः भ्राष्ट्री भ्रज्यतेऽनया इति भ्राष्ट्री। भ्राष्ट्रीभूता:रजसाम् अणवः येषु ते ललाटन्तपसूर्याशुभ्राष्ट्रीभूतरजोणवः पन्थान: मार्गाः अस्याः दमयन्त्याः सुष्टु कोमला: सुकोमला: तैः सुकोमलैः अतीवसुकुमोरैः पादै: चरणैः कथं केन प्रकारेण उल्लचितुं योग्या: उल्लङ्या भवन्ति॥१८७॥ सरलार्थ :- सर्वस्व प्रखरैः किरणे: वत्रत्या: रजोणव: भ्राष्ट्रीभता: सन्ति ते पन्धान: ते मार्गाः अस्याः दमयन्त्याः सुकोमलैः पादै कयम् उल्लवितुं शक्या: / / 187|| ગજરાતી :- માથે ફાડી નાખે એવી ગરમીમાં ભદી જેવા તપેલા માર્ગ ઉપર દમયંતી પોતાના સુકોમળ ચરણે કેવી રીતે માંડી 體骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 हिन्दी :- सिर फट जाए ऐसे किरणो से तपती भठ्ठी के समान मार्ग का उल्लंघन दमयंती के सुकोमल चरण कैसे कर सकेंगे? मराठी:- मस्तक तापविणान्या सूर्याच्या प्रवर किरणांनी ज्यातील पळ तापलेल्या भट्टीसारखी बनली आहे. अश्या मार्गाचे उल्लंघन दमयंतीचे सुकोमल चरण कसे करू शकतील? ||187|| English - The scorching heat of the sun will give her a migrainous headache and the ground that will become hot due to the strong heat of the sun will seem like a furnace or a kiln to her soft delicate feet.