________________ Om Prase श्रीजयशेखरसूरिविरचितं श्रीनलक्ष्ययन्तीक्षरित्रम् सम्प्रति स्यन्दन: स्वामिन्, गृह्यतामनुगृखा च॥ देवस्य दमयन्त्याश्च, सुलद्ध्योऽध्वा यथा भवेत्॥१८८॥ अन्या :- सात् हे स्वामिन्! अनुगृह्य सम्प्रति स्यन्दन: गृह्यतां यथा देवस्य दमयन्त्याः च अध्या सुलझ्य: भवेत् // 188 // विवरणमा :- तत् तेन कारणेन हे स्वामिन्। अनुगृह्य मयि कृपां कृत्वा सम्प्रति स्यन्दन: रथ: गृक्षतां स्वीक्रियताम् / यथा देवस्य दमयन्त्या:च अध्वा मार्ग: सुखेन लक्ष्यते इति सुलतः भवेत् // 188 // हद सरलार्य :- तेन कारणेन हे स्वामिन्। मवि अनुगृहा सम्प्रति रय: गृह्यताम् / वधा देवस्थ दमयन्त्या : च मार्ग: सुलः भवेत्॥१८८॥ ગુજરાતી:- માટે હે સ્વામી! (અમારા પર) કૃપા કરીને આપ આ વખતે રથને સ્વીકારો, કે જેથી આપનો અને દમયંતીનો માર્ગ સુખેથી ઓળંગી શકાય.i૧૮૮ इस लिये हे स्वामी! हमारे उपर कृपा कर के आप इस समय रथ का स्वीकार करो, जिससे आपका और दमयंती कामार्ग सुख से कट सकेगा॥१८८॥ नमराठी: म्हणून हे स्वामी! आमच्यावर कृपा करून तुम्ही यावेळी या रथाचा स्वीकार करा, की ज्यामुळे आपला व दमयंतीचा मार्ग सुस्वाने ओलांडला जाईल. // 188 / / English - So the subjects pleaded to Nal to accepted the chariot as this is the only way for both of them to travel peacefully. ततो नलस्तमारुह्य भैम्या सह महाद्युतिः॥ चचालाचलसत्वा हि, महान्त: सम्पदापयोः॥१८९॥ अन्वय:- तत: महाधुति: नल: भैम्या सह तम् आरुख चचाल / तथाहि महान्त: सम्पदापदो: अचलसत्त्वा: भवन्ति // 18 // विवरण :- ततः तदनन्तरं महती घुति: कान्ति: यस्य सः महाधुतिः उत्तमकान्ति: नल: भीमस्य अपत्यं स्त्री भैमी तयाभैम्यादमयन्त्या सहतं रथम आरा चचाल अचालीत अचलत्। तथाहि-महान्त: सहासत्वा: नराः सम्पदच आपद् च सम्पदापदी तयोः सम्पदापदो: अचलं सत्त्वं येषां ते अचलसत्त्वाः भवन्ति // 18 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust