________________ OsmRRRRRRRRRRRRRRRRRAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Stotrssedusandasenasenglentre शाधि मामधुनापि त्वं, किंमया क्रियतामिति॥ भैम्यूचे भद्र कुर्यास्त्वं, धर्ममार्हतमन्वहम् // 43 // अन्यय:- अधुनापि त्वं मां शाधि / मया किं क्रियताम् इति / भैमी ऊचे-हे भद्रा त्वम् अन्यहम् आईतं धर्म कुर्या:॥४३५॥ विवरण :- अधुना अपित्वंमांशाधि उपविशामया किं क्रियताम् / अहं किं करवाणि / इति भीमस्य अपत्यं स्त्री भैमी ऊचे अवोचत् भना त्वम् अन्वहं निरन्तरम् अईत: अयम् आईतः तम् आर्हतं धर्म कुर्याः // 43 // सरलार्थ :- अहं किं करवाणि इति अधुना त्वं मां उपदिश / दमयन्ती अवोचत् - हे भद्र / त्वं निरन्तरं आहतं धर्म कुर्याः / / 435 / / ગુજરાતી:- શટે હિ બાતાજી!) હવે મારે શું કરવું?તે સંબંધી તો મને ઉપદેશ આપો? ત્યારે દમયંતીએ તેને કહ્યું કે, હે ભદ્રાનું શ્રી અરિહંત પ્રભુ એ પ્રરૂપેલા જૈનધર્મનું હશાં આરાધન કરીu૪૩૫ इसलिये (हे माताजी1) अन्ब मुझे क्या करना चाहिये? इस संबंध आप मुझे उपदेश दो? तब दमयंती ने कहा कि, हे भद्र। तुम अरिहंतप्रभु प्ररूपित जैनधर्म की हमेशा आराधना करो॥४३५॥ हे माता तु आता सुखा मला उपदेश कर. मी काय करावे? ते ऐक्न दमयन्ती म्हणाली- हे भल्या माणसा। तू नेहमी अरिहंत भगवन्ताने सांगितलेल्या धर्माचे आचरण कर. // 43 // मराठी English - So he asked Damyanti as to what should be his next more.? and asked her to counsel him about the same. Damyanti then said to him to always venerate towards the Jain religion with utmost respect, that Lord Arihant has founded. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.