________________ AND SHARISTORISTIARISHere श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SandesawerssageassagarMYA SEEEEEEEE विवरणम् :- क्षणं किश्चित्कालं स्थित्वा पुरः पुरत: पार्श्वत: उभयो: पक्षयोः पृष्ठतः पश्चात् सर्वत: इतस्तत: वीक्ष्य आलोक्य अपि च शून्यं रिक्तम् आलोक्य कोऽपि न विद्यते इति आलोक्य व्रीडया लज्जया अधोमुखः अभवत् // 238 // . सरलार्थ :- क्षणं स्थित्वा पुरः पार्श्वत: पृष्टतः सर्वत: वीक्ष्व च रिक्तम् आलोक्य लज्जयां अधोमुखः अभवत्॥२३८॥ ગુજરાતી:-પછી ક્ષણવાર રાહ જોયા બાદ આગળ, પડખે તથા પાછળ, એમ સર્વે બાજુએ શૂન્યકાર જોઈને તે લજજાને લીધે નીચા भुषोयो.॥२३८॥ हिन्दी :- 'फिर थोड़ी देर बाद राह देखकर आगे, पीछे, बाजु में ऐसे सभी ओर देखकर लज्जा से उनका मुँह नीचा हो गया // 238 // मराठी :- नंतर थोडा वेळ वाट पाह्न समोर, आजुबाजुला, मागे इकडेतिकडे सर्व बाजूंनी कोणी नाही हे पाह्न लाजेने त्याने मान खाली घातली. / / 238 // English:- Then after sometime he saw in all directions and having understood that he is in a forest and no one is there to answer his call, his head fell in shame, for he couldn't concile to Damyanti's request. भैम्यूचे देव किमिद- ममिधत्ते स्म नैषधिः॥ - संस्कारः प्राक्तनो देवि, ह्येवं विलपयत्यसौ॥२३९॥ अन्वय :- भैमी झूचे देव / किमिदम् अभिधत्ते स्म / नैषधिः अवदत् देवि! असौ प्राक्तनसंस्कार: एवं विलपर्याते // 239 // विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती झूचे अवादीत-हे देवा किम् इदम् अभिधत्ते वदति स्म / निषधस्य अपत्यं पुमान् नैषधि; नल: अवदत्-हे देवि! असौ प्राग भव: प्राक्तन: प्राक्तनश्चासौ संस्कारश्च प्राक्तन-संस्कारः एवं विलपयति वादयति॥२३॥ सरलार्य :- दमवन्ती अवदत् - हे देव किम् इदं वदति स्म / नल: अभणत् देवि। असौ प्रागभवसंस्कारः हि एवं विलपवति / / 239|| Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.