SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ oneRARATHearerare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SReacheseduseasesedavaTperNAS सरलार्थ :- हे दुर्देव / भवता कुबरः अपि अधिष्ठितः इति स्पष्टम् / अन्यथा स: पितृतुल्यस्य भ्रातुः शत्रुतां किम् अकरोत् / / 19 / / ગુજરાતી:- અરે!દર્દેવ! ખરેખર પ્રગટ રીતે કૂબરમાં પણ તેંજ પ્રવેશ કરેલો છે, નહીંતર પિતાસરખા ભાઇ પ્રત્યે તે આવું વેર શા . भाटे पाए ? // 14 // 卐 हिन्दी :- अरे दुर्दैव ! तुमने सचमुच कूबर में प्रवेश किया है, वरना वो पितासमान भाई के प्रति ऐसी शत्रुता क्यों करेगा? // 195 // मराठी:- अरे दुर्दैवा ! खरोखरच तु कुबाच्या शरीरात प्रवेश केला आहे, हे नक्की. नाहीतर वडिलांसमान भावा विषयी तो अशी - शत्रुता का करील? ||195|| English :- They added that probably ill-luck has entered Kubar or he wouldn't have thrown away a brother who is like a father to him and behave with him like an enemy. नलोऽवादीदलं दैव-शोचनेनाधुना जनाः॥ हृदयं निर्दयीकृत्य, स्नेहं श्लथयताऽनघाः // 196 // आन्याय :- नल: अवादीत् -हे - अनघा: जना: अपुंना दैवशोचनेन अलम् / हृदयं निर्दयीकृत्य स्नेहं श्लथयत // 196 // विवरणम् :- नल: अवादीत् / अवदत् अवादहे न विद्यते अचं पापं येषां ते अनघा: निष्पापा: जनाः। अघुना दैवस्य भाग्यस्य शोचनं दैवशोचनं तेन दैवशोचनेन दैवशोकेन अलम् / निरर्थकम् / अथ हृदयं निर्गता दया यस्मात् तत् निर्दयं कृत्वा निर्दयीकृत्य घयारहितं कृत्वा स्नेहं प्रेम श्लथयत। शिथिलीकुरुत॥१९६॥ सरलार्थ :- नल: अवदत् - हे निष्पापा: जनाः / अघुना भाग्यशोकेन अलम् / हृदयं दयारहितं कृत्वा स्नेहं श्लथयत // 196 // ગુજરાહી:- તારે નલરાજાએ કહ્યું કે, હે નિષ્પાપી લોકો!હવે દૈવને દોષ આપવાથી શું? હવે તો તમો હૃદય કઠણ કરીને (મારા 12) स्ने ने भोछोरी नागो.॥१४॥ हिन्दी:- तब नलराजाने लोगों से कहा, "हे निष्पापी लोगो, अब दैव को दोष देने से अच्छा है अपना हृदय सख्त कर के मेरे प्रति अपने स्नेह को कम करो।"॥१९६॥ PP.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy