________________ oneRARATHearerare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SReacheseduseasesedavaTperNAS सरलार्थ :- हे दुर्देव / भवता कुबरः अपि अधिष्ठितः इति स्पष्टम् / अन्यथा स: पितृतुल्यस्य भ्रातुः शत्रुतां किम् अकरोत् / / 19 / / ગુજરાતી:- અરે!દર્દેવ! ખરેખર પ્રગટ રીતે કૂબરમાં પણ તેંજ પ્રવેશ કરેલો છે, નહીંતર પિતાસરખા ભાઇ પ્રત્યે તે આવું વેર શા . भाटे पाए ? // 14 // 卐 हिन्दी :- अरे दुर्दैव ! तुमने सचमुच कूबर में प्रवेश किया है, वरना वो पितासमान भाई के प्रति ऐसी शत्रुता क्यों करेगा? // 195 // मराठी:- अरे दुर्दैवा ! खरोखरच तु कुबाच्या शरीरात प्रवेश केला आहे, हे नक्की. नाहीतर वडिलांसमान भावा विषयी तो अशी - शत्रुता का करील? ||195|| English :- They added that probably ill-luck has entered Kubar or he wouldn't have thrown away a brother who is like a father to him and behave with him like an enemy. नलोऽवादीदलं दैव-शोचनेनाधुना जनाः॥ हृदयं निर्दयीकृत्य, स्नेहं श्लथयताऽनघाः // 196 // आन्याय :- नल: अवादीत् -हे - अनघा: जना: अपुंना दैवशोचनेन अलम् / हृदयं निर्दयीकृत्य स्नेहं श्लथयत // 196 // विवरणम् :- नल: अवादीत् / अवदत् अवादहे न विद्यते अचं पापं येषां ते अनघा: निष्पापा: जनाः। अघुना दैवस्य भाग्यस्य शोचनं दैवशोचनं तेन दैवशोचनेन दैवशोकेन अलम् / निरर्थकम् / अथ हृदयं निर्गता दया यस्मात् तत् निर्दयं कृत्वा निर्दयीकृत्य घयारहितं कृत्वा स्नेहं प्रेम श्लथयत। शिथिलीकुरुत॥१९६॥ सरलार्थ :- नल: अवदत् - हे निष्पापा: जनाः / अघुना भाग्यशोकेन अलम् / हृदयं दयारहितं कृत्वा स्नेहं श्लथयत // 196 // ગુજરાહી:- તારે નલરાજાએ કહ્યું કે, હે નિષ્પાપી લોકો!હવે દૈવને દોષ આપવાથી શું? હવે તો તમો હૃદય કઠણ કરીને (મારા 12) स्ने ने भोछोरी नागो.॥१४॥ हिन्दी:- तब नलराजाने लोगों से कहा, "हे निष्पापी लोगो, अब दैव को दोष देने से अच्छा है अपना हृदय सख्त कर के मेरे प्रति अपने स्नेह को कम करो।"॥१९६॥ PP.AC.Gunratnasuri M.S.