________________ RASTRO SARANBeauerzNARSINETRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Researsotuswarandurang विवरणम् :- जगतां भुवनानाम् अनुकूलस्य अस्य महान आत्मा यस्य सःमहात्मातस्य महात्मन: महापुरुषस्यनलस्यत्वं किंप्रतिकूलम् अभव: अभूःतयाहि दुष्टे दुष्टस्य भाव: दौख्यं युज्यते। दुष्टे एव दौष्टयम् कर्तुं युज्यते न सुजने। नलस्तु सुजनः। तस्य त्वं प्रतिकूलं किमर्थमभवः // 19 // सरलार्य :- जगताम् अनुक्लस्य अस्य महात्मन: नलस्य त्वं किं प्रतिक्लम् अभवः / तथाहि दुष्टे दुष्टत्वं युज्यते // 194|| ગુજરાતી :-(વળી હે દેવ !) જગતને અનુકૂળ એવા આ મહાત્મા નલ પ્રત્યે તું કેમ પ્રતિકૂળ થયો? કેમ કે દુષ્ટ પ્રત્યે દુરુપણું આચરવું એ જ વ્યાજબી ગણાય. 194 हिन्दी :- हे दैव ! जगत को अनुकूल ऐसे महात्मा नल उपर तु क्यों प्रतिकूल हुआ? क्यों की दुष्टपर दुष्टपणा सही माना जाता है // 194 // मराठी:- हे दैवा ! जगाला अनुकूल असलेल्या महात्म्या नलराजावर त् कां प्रतिकुल झाला? कारण दुष्टांवर दुष्टपणाचे आचरण करणे हेच योग्य असते.।१९४|| English :- The people asked the desting as to why did it bring ill-luck to a pious and gentle man like King Nal when luck should stick to him, because if ill-luck be-falls a wrong doer it is just be-fitting but here the perverse had taken place. कूबरोऽपि हि दुर्देव, भवताधिष्ठितः स्फुटम्॥ अन्यथा पितृतुल्यस्य, बंधोः किं वैरितां व्यधात् // 19 // आन्वय :- दुर्देव ! भवता कूबर: अपि अधिष्ठित: इति स्फुटम् / अन्यथा पितृतुल्यस्य बन्धो: वैरितां किं व्यधात् // 19 // विवरणम् :- दुष्टंच दैवंतच भाग्यं च दुर्दैवं तत्सम्बुद्धौ हे दुर्दैव / भवता त्वया कूबरः अपि अधिष्ठित: अस्ति इति स्फुटं स्पष्टम् / अन्यथा त्वया अधिष्ठित: नो चेत् स: पित्रा तुल्य: पितृतुल्य: तस्य पितृतुल्यस्य बन्धोः भ्रातु: नलस्य वैरितां शत्रुतां किमर्थ व्यधात् अकरोत् // 19 // Jun Gun Aaradhak Trust