________________ OSTPRASHARASHTRIANAVITA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeadevaceasegusasuRASHARASINE ऊचुस्ते स्वामिदुःखार्ताः, किं कृतं दैव हा त्वया। _ विलीनमसि किं न त्वं, यदेवं दु:खदाय्यभूः॥१९३॥ अन्वय :- स्वामिदुःखार्ता: ते ऊचुः -हा देव / त्वया किं कृतम् / त्वं किं न विलीनम् असि / यद् एवं दु:खदाथि अभूः // 193 // विवरण:- स्वामिनः दु:खं स्वामिदुःखम् / स्वामिदुःखेन आर्ताः स्वामिदुःखार्ताः / स्वामिदुःखव्याकुला: ते ऊचुः अवदन हा वैव भाग्य! त्वया किं कृतम् ? त्वं किं न विलीनम् / किं नष्टं न असि / यद् एवं दुःखं ददाति इत्येवं शीलं दु:खदायि दु:खदम् अभू:अभवः // 193 // घसरलार्य :- स्वामिनः दुःखेनार्ता: ते अवदन-हा दैव ! त्वया किं कृतम् ! त्वं किं नष्टं न अभवः / यद एवं दुःखदम् अभवः / / 193|| કે ગુજરાતી:- (પોતાના સ્વામીના દુઃખથી પીડિત થયેલા લોકો દેવને ઉપાલંભો દેવા લાગ્યા કે, અરે દેવી આતે શું કર્યું? તારું પોતાનું મોત કેમ ન આવ્યું? તું આવો દુ:ખદાયી કેમ નીવડ્યો. 193 हिन्दी :- अपने स्वामि के दु:ख से पिडित वो लोग दैव को कोसने लगे! अरे दैव ! यह तुमने क्या किया? तुम खुद क्यों न मर गये? तुमने ऐसा दु:खदायी काम क्यों किया ? // 193 / / मराठी :- आपल्या स्वामीच्या दुःखाने पीडित लोक दैवाला दोष देऊ लागले, "अरे देवा / हे त् काय केलेस? त् स्वत:च नष्ट का नाही झालास, जे असे दुःखदायी कार्य केलेस. // 19 // English - The people were full of remorse when they encountered the suffering of their King Nal. They began cursing-desting and asked, as to why it did not dic before doing such sad and remorseful thing. जगतामनुकूलस्य, नलस्यास्य महात्मनः॥ प्रतिकूलमभूः किं त्वं, दौष्टयं दुष्टे हि युज्यते // 194 // अन्यय:- जगताम् अनुकूलस्य अस्य महात्मन: नलस्य त्वं किं प्रतिकूलम् अभूः तयाहि दुष्टे दौष्ट्यं युज्यते // 19 // 明明明明明明明明细听听听听听听 DupalcebNpN P.P.Ac. Gunratnasuri M.S. ATABA 173erwoosewarendranasewwwmarATRI Jun Gun Aaradhak Trust