SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ . DISTRATORSaheshness श्रीजयशेखरसूरिविरक्षितं श्रीनलदमयन्तीयरित्रम् sadeisterestmerasarastatin मराठी:- जंतर ममतारहित कठोर हृदय असलेला असा तो नलराजा जणूकाव दीक्षा प्यावची इच्छा करणारा स्वत:च्या मागे येत असलेल्या लोकांना म्हणाला- // 19 // English:- King Nal spoke to the people following him, with the expressions which showed no love or affection which seemed that he was about to renounce the worldly life. (Diksha) प्राभवान्ध्ये यदस्माभि - रपराद्धं किमप्यहो। युष्माभिः क्षम्यता नस्त-देते यामोऽधुना वयम् // 192 // र आक्षण :- अहो प्राभवानन्ये यद अस्माभिः किम् अपि अपराधं युष्माभिः नः तद् क्षम्यताम् अधुना एते वयं यामः // 192 // शिक्षा :- अहो / प्रभोः भाषः प्राभवम् / प्राभवेन आन्ध्यं प्राभवान्ध्यं तस्मिन् प्राभवान्ध्ये सत्तामदान्ध्ये अस्माभिः यत् किम् अपि अपराखम् अपराध कृतः। तत् युष्माभिः नः क्षम्यताम् / अधुना एते वयं यामः॥१९२॥ सरखार्थ :- सत्तामदानप्ये वद अस्माभिः कोऽपि अपरायः कृतः / युष्माभिः अरमांक सक्षम्यताम् / अधुना एते वयं वापः // 19 // be ગુજરતી :- અધિકારના મદાંધપણામાં મેં તમારો જે કાંઇ અપરાધ કર્યો હોય, તે માટે અને ક્ષમા કરો. અને હવે અમે અહીંથી શિદાય થઈએ છીએ. 192aa हिन्दी:- अधिकारो से मदांध हो कर मैंने जो भी अपराध किया हो इस के लिए मुझे क्षमा करना। और अब हम यहाँ से जा रहे हैं // 192 // मराठी :- अधिकाराने मदांप होऊन आम्ही जो काही अपराय केला आहे, त्याबद्दल आम्हांला क्षमा करा, आता आम्ही वेपन जात आहोत.॥१९॥ English :- King Nal asked them to forgive him, if during his ruling pride he had been unjust in any way. And he added that he was now taking their leave.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy