________________ PR esuyasNBRANSPSNeere श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WASNRTANTRARRISRORNRAIPer स्वयं शीलप्रभावं तं दृष्ट्रा सर्वेऽवर्दस्ततः॥ नेदं रूपमियं शक्तिः , मानुष्या: संभवत्यपि // 390 // . y अन्वय :- तत: सर्वे तं स्वयं शीलप्रभावं दृष्ट्वा अवदन् इदं रूपं इयं शक्ति: मानुष्या: मनुष्यस्त्रियः न सम्भवति // 39 // विवरणम् :- ततः तदनन्तरं सर्वे तापसा: तं दमयन्त्या शीलस्य प्रभावः शीलप्रभाव: ते शीलप्रभावं स्वयं दृष्ट्वा निरीक्ष्य अवदन उक्तवन्तः। इदं रूपं, इयं शक्ति: अपि मानुष्या: स्त्रियः न सम्भवति // 39 // सरलार्थ :- तदनन्तरं सर्वे तापसाः अपि तं शीलप्रभावं स्वयं अवलोक्व अवदन् * इदं रूपं इवं शक्ति; अपि स्त्रियः न सम्भवति // 390 / / ગુજરાતી:- પછી પોતાની મેળે પ્રગટી નીકળેલા એવા તેણીના શીલવ્રતના પ્રભાવને જોઈને તેઓ સર્વે કહેવા લાગ્યા કે, આવું રૂપ અને આવી શક્તિ મનુષસીમાં તો સંભવે પણ નહીં. 39o ती :- फिर अपने आप प्रगट हुए उसके शीलव्रत का प्रभाव देखकर वे सभी तापस कहने लगे कि, ऐसा रूप और ऐसी शक्ती मनुष्य स्त्री में संभव नहीं है // 39 // . मराठी:- नंतर ते सर्व तापस आपल्या होळयांनी दमवन्तीच्या शीलाचा प्रभाव पाहन म्हणाले- असे रूप व अशी शक्ति मनुष्यत्रीमध्ये (नारीमध्ये) अस् शकत नाही. // 390 // English :- When the power of Damyanti being chaste and who was having a spotless character was disclosed, everyone around exclaimed at such an extraordinary deed and said that such a form and power doesn't exist in a mortal being.