________________ OMPARANASIANRASAIRASARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSTARPRASANTARAISENTS गह्वराणि तु तस्मिंश्च पय:पूर्णानि रेजिरे।। चिर्भटस्येव पुष्पाणि, प्रकटान्यन्तरान्तरा // 389 // अन्वय:- तस्मिन् पय: पूर्णानि गह्वराणि तु अन्तरा अन्तरा प्रकटानि चिर्भटस्य पुष्पाणि इव रेजिरे॥३८९॥ विवरणम् :- तस्मिन् पर्वते पयसा जलेन पूर्णानि पय:पूर्णानि गहराणि कन्दराणि तु अन्तरा अन्तरा मध्ये मध्ये प्रकटानि चिर्भटस्य पुष्पाणि कुसुमानि इव रेजिरे अशोमत॥३८॥ सरलार्थ :- तस्मिन् पर्वते जलपूर्णानि कन्दराणि मध्ये मध्ये प्रकटानि चिर्भटस्य कुसुमानि इव अशोभन्त / / 389 / / TREESHAFELTSELFELIELFALFALFALFASTE ગુજરાતી - વળી (તે વખતે) વરસાદના જળથી ભરાઈ ગયેલા તે પર્વતના કોતરો વચ્ચે ઉગી નીકળેલા ચીભડાંના વેલાનાં પુષ્પોની પેઠે થોભવા લાગ્યા..૩૮મા दी:- उस पर्वत की जल से भरी गुफायें खरबूज की लताओं में बीच बीच में खिले हुए पुष्पों के समान दिखाई देने लगे॥३८९॥ घर मराठी :- नंतर (त्या वेळेला) पावसाच्या पाण्याने भरून गेलेल्या पर्वताच्या गुहा मध्ये मध्ये असलेल्या वाळकांच्या फुलांप्रमाणे शोभत होत्या. // 389 / / English - After the water had drained away, the hills with little gaps in between them, seemed like beautiful . and splendid creepers of musk-melons on the earth joined together. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhark Trust