________________ OROP NAGaNengwerSANSagayersus श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् gayaPASBIRAasantasARBARANA अम्बुदेनाम्बुधाराभि- धाँतो गिरिरराजत॥ धम्मिल्ल इव मेदिन्या:, स्निग्धांअनसमप्रभः // 388 // अन्यय: अम्बुवेन अम्बुधाराभि: धौत: गिरिः स्निग्धाञ्जनसमप्रभ: मेदिन्या: धम्मिल इव अराजत॥३८८॥ विवरणम:- अम्बुववाति इति अम्बुवः तेन अम्बुदेन, अप्बुन: धारा: अम्बुधारा: ताभिः अम्बुधाराभि: जलधाराभिः धौत: निर्मल: स्वच्छ:गिरिः पर्वत: स्निग्धं च तद् अञ्जनंच स्निग्धाञ्जनम् / स्निग्धाञ्जनेन समाप्रभा यस्य सः स्निग्धाञ्जनसमप्रभः मेविन्या: पृथ्ख्या : धम्मिल: केशपाश: इव अराजत रेजे॥३८८॥ FEEEEEEEEEEEEEEEEK मरलार्य :- मेघेन जलधाराभिः पौत: गिरिः स्निग्धाञ्जनसमप्रभः पृथिव्याः पम्मिल: स्निग्धकृष्णः केशपाश इव अशोभत / / 388 // વાતી:- વરસાદની જળધારાઓ વડે ધોઈ નાખેલો પર્વત, ચીકણા (ધારા) અંજન સરખી કાંતિવાળો પૃથ્વીના ચોટલા સરખો શોભવા લાગ્યો. 388 बरसाव की जलधाराओं से वह पर्वत धूलकर स्निग्ध अंजन जैसी कातिवाला होकर पृथ्वी के केशपाश के समान शोभा देता था।॥३८८॥ मराठी :- मेधाने मुसळधार पावसाने पुऊन टाकलेला पर्वत स्निग्ध काजळाप्रमाणे कान्ती असलेल्या पृथ्वीच्या काळयाभोर केशपाशाप्रमाणे शोभत होता. // 388 // English - The intensity of the rain had cleaned the whole mountain, which seemed like collyrium has been applied on the beautiful eyes of mother earth and it also seemed to increase the splendour and beauty of the tassels of the earth.