________________ Roasarsawerestozserious(श्रीणयोग्बग्गरिविचनं श्रीनन्ननमयन्तीचरित्रम MESSAGARoszsRRISHTRIANORAMARPA स्वरं व्यअनवत् तं चाऽनुगच्छन् कुञ्जमध्यगम्॥ रक्ष रक्षेति जल्पन्तं दन्दशूकं ददर्श सः॥६३०॥ अन्वयः- व्यअनवत् तं स्वरम् अनुगच्छन् स: कुलमध्यगं रक्ष रक्ष इति जल्पन्तं दन्दशूकं ददर्श // 630 // विवरणम:- व्यअनेन तुल्यं व्यअनवत् यथा व्यञ्जनं स्वरमनुगच्छति तथा तं स्वरमनुगच्छन् अनुसरन् स: नल: कुञ्जस्य मध्य कुञ्जमध्यः, कुञ्जमध्यं गच्छतीति कुञ्जमध्यग: तं कुञ्जमध्यगं कुञ्जमध्यस्थं रक्ष रक्ष इति जल्पन्तं वदन्तं दन्दशूकं भोगिनं सर्पददर्श अद्राक्षीत् // 630 // सरलार्थ:- यथा व्यञ्जनं स्वरमनुगच्छति तथा तं स्वरमनुगच्छन् स नलः कुञ्जमध्यगं रक्ष रक्ष इति वदन्तं दन्दश्कं (सर्पम्) अपश्यत् // 630 // ગુજરાતી:-વ્યંજનની પેઠે તે સ્વરની પાછળ જતા એવા તેનલે, મને બચાવી બચાવીએમ બોલતા એક સર્પને લતાના ગુચ્છામાં यो.॥30॥ हिन्दी :- व्यंजन के समान उस स्वर के पीछे जाते हुए ऐसे नल ने, मुझे बचाओ। बचाओ। ऐसे बोलते हुए एक सर्प को लताओं के गुच्छे में देखा। / / 630 // मराठी :- व्यंजनाप्रमाणे त्या स्वराच्या मागे जात असलेल्या नलाने मला वाचवा! वाचवा। असे बोलत असलेल्या एका सापाला वेलीच्या गुच्छामध्ये पाहिले. // 630|| English :-Just as the consanants runs after the vowels, in the same way the voice repeatedly asked King Nal for help. Suddenly king Nal happened to see a snake, wriggling ferociously in a bunch of creepers. 听听听听听听听听听听听听听