________________ the EFF REPRORISAMRAPARIVARIANRORA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARBARASHTRAPTARIRANSPIRING भैम्याभ्यर्थ्य नृपं भद्रा द्रष्टुं त्वां प्रेषितस्य मे॥ मार्गेऽनुकूलैः शकुनैराख्यातस्त्वं स्फुटं नलः॥७९९॥ ॐ अन्वयः- हे भद्रा भैम्या नृपम् अभ्यर्थ्य त्वां द्रष्टुं प्रषितस्य मे मार्गे अनुकूलैः शकुनै: त्वं स्फुट नल: आख्यातः // 799 // विवरणम्: हेभद्रा भीमस्यापत्यं स्त्रीभैमी, तया भैम्या भीमपुच्या दमयन्त्यानन् पातीति नृपः तं नृपम् अभ्यर्थ्य सम्प्रार्थ्य त्वां द्रष्टम् आलोकितुं प्रेषितस्य प्रहितस्य मे मम मार्गे अनुकूलैः शकुनैः निमित्तैः त्वं स्फुटं नल: आख्यातः / यदा अहं त्वां द्रष्टुं निर्गतस्तदा मार्गे अनुकूला: शकुना: अभवन् / तेनापि ज्ञातं त्वं नल: असि इति // 799 // सरलार्थ:- हे भद्रा दमवन्त्या नृपं सम्प्राय॒ त्वां द्रष्टुमहमत्र प्रेषितः। तदा मार्गे अनुक्ला: शकुना: शुभानि निमिधानि अभवन् / तेनापि ज्ञायते - त्वं स्फुटं नलः असि, इति।।७९९|| ગુજરાતી:- હે ભદ્ર! દમયંતીએ રાજાને સમજાવીને તમને જોવા માટે મોકલેલા એવા મને માર્ગમાં અનુકૂળ શુકનો થવાથી જણાયું છે કે, તું પ્રગટ રીતે નલ છો.i૭૯૯ો. हिन्दी :- "हे भद्र। दमयंती ने राजा को समझाकर तुम्हें देखने के लिये मुझे भेजा। मुझे रास्ते में शुभ शकुन होने से मैं यह जानता है कि, तुम प्रगट रूप से नल ही हो।"||७९९|| मराठी :- "हे भद्र। दमयंतीने राजाला विनंती करून तुला पाहण्याकरिता मला येथे पाठविले. मी येथे येत असतांना मला शुभ शकुन झाले. त्यावरून त् नलच आहेस. हे मी जाणले."||७९९।। English - He continued saying that Damyanti had explained to the King about this, so he was sent here. He then says that he had to be King Nal in that form. त्वं स्फुटं नत मप्राय त्वां दमामवन् / तेनापि कननिमित्तै तिनप: तनप FORSEENEFFFFFFF विसंवदति भो कुब्जा केवलं रुपमेव ते॥ नलस्येवातिशायिन्य: कलास्तु सकला: तव / / 800 // भो कुब्जा केवलं ते रुपमेव विसंवदति। तव नलस्य इव सकला: अतिशायिन्य: कला: तु सन्ति॥८००॥ अन्वय:- het