SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ Romauspeareddapadupies श्रीजयशंग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम marawadiesdevpaeseddresanddog अन्व lati किंच त्वं भीमभूपस्यावेदित: सूर्यपाकवित्॥ दधिपर्णविशिष्टेन ततोऽपि त्वं स्फुटं नलः // 798 // T:- किं च त्वं सूर्यपाकवित् इति दधिपर्णविशिष्टेन भीमभूपस्य आवेदितः। ततः अपि त्वं स्फुटं नल: असि७९८॥ विवरणम:- किंचत्वं सूर्यातपे पाक: सूर्यपाकः सूर्यपाकं वेत्ति इति सूर्यपाकविद् सूर्यपाकरसवतीज्ञ: असि, इति दधिपर्णस्य विशिष्टः卐 दूत: दधिपर्णविशिष्टः, तेन दधिपर्णविशिष्टेन दधिपर्णप्रेषितेने विशिष्टदूतेन भीमश्चासौभूपश्च भीमभूपः, तस्य भीमभूपस्य भीमराजस्य आवेदित: निवेदित: असिा तत: तस्मादपि त्वं स्फुठं नल: असि // 798 // सरलार्थ:- किं च त्वं सूर्यपाकरसवतीं जानासि इति दविपणस्व विशिष्टदतेन भीमभूपः आवेदितः अस्ति / तस्मादपि त्वं स्फुटं नलः असि / / 798 // જરાતી:- વળી તું સૂર્યપાક રસોઇ કરી જાણે છે, એમ દપિપર્ણ રાજાએ ભીમરાજને જણાવેલું છે, તેથી પણ, તું ખરેખરનલ જ છો.૭૯૮૫ 1:- "फिर तुम सूर्यपाक रसोइ बनाना जानते हो, ऐसी जानकारी दधिपर्ण राजाने भीमराजा को दी है। जिससे तुम वास्तव में नल ही हो।"७९८॥ मराठी :- "मग त्र्यपाक स्वयंपाक करण्याचे जाणतो आहे असे दविपर्ण राजाने पाठविलेल्या विशिष्ट ताने भीमराजाला सांगितले आहे. त्यामुळे त् खरोखर नलच आहे."I७९८॥ English - He added that as he knew the method of cooking delicous food out of solas ralj so he only can be Nal in reality as king Dadiparne had handed over this valvable knowledge to Bhimraj and then it had come to him. on P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy