________________ ORNarepsesserseasesed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Awasidesawazardessagasexy विसृष्ट: कूबरेणाथ, निजं नगरमागमत् // विधत्ते तत्र राज्यं स, त्वमिवामलधर्मधी:॥५६२॥ Sweta अन्वय:- अथ कूबरेण विसृष्टः सः त्वम् इव अमलधर्मधी: निजं नगरम् आगमत्। तत्र राज्यं विधत्ते // 562 // विवरणम् :- अथ कूबरेण नृपेण विसृष्टः मुक्त: स: वसन्तसार्थेश; त्वम् इव (दमयन्तीम् श्व) न विद्यते मल:.यस्मिन् स: अमल: मलरहित: अमलचासौधर्मश्च अमलधर्म: अमलधर्मे धी: यस्य सः अमलधर्मधी: निर्मलधर्मबुद्धि: निजे स्वं नगरम् आगमत् आगच्छत् / तत्र तस्मिन् नगरे राज्यं विधत्ते करोति // 562 // . सरलार्थ :- अध कबरेण मुक्तः सः वसन्तः त्वम् इव निर्मलधर्मबुदि; स्वं नगरम् आगच्छत् तत्र राज्यं करोति / / 562 / / ગુજરાતી:-પછી કૂબરે વિદાય આપવાથી તે સાર્થવાહ પોતાના નગરમાં આવ્યો, અને તમારી પેઠે ધર્મમાં નિર્મલ બુદ્ધિવાળો તેમાં રાજ્ય કરે છે. પદરા हिन्दी :- फिर कूबर ने बिदाई दी तब वह सार्थवाह खुद के नगर में आया और आपकी तरह धर्म में निर्मल बुद्धिवाला वह वहाँ राज्य कर रहा है। // 562 // मराठी:- नंतर कबर ने निरोप दिला तेव्हा तो सार्थवाह स्वत:च्या नगरात आला, आणि तुमच्याप्रमाणे धर्मात निर्मळ बुद्धिमान असा तो तेथे राज्य करीत आहे. // 562 // English :- Then after Kubar had bid him farewell, he come back to his kingdom Tapaspur and like Damyanti is ruling the Kingdom in a religious and in immaculacy and serenity. English -- is ruling