________________ OREOSpeesmausamaAssesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PrespoundasengeBRABPORNA ગુજરાતી विवरणम:- स्त्रीणां नारीणाम् आपति विपत्तौ ते तव निया: नार्या: साहाय्यं कर्तुम उचितम् अस्ति / यत: हे पृथ्वि। त्वमपि स्त्री असि।निषधस्य अपत्यं मान औषधि: नल: क्षितिं पातीति क्षितिप: भूप: परुषस्य भाव: पारुष्यं कठोरत्वं कुर्यात विदध्यात् / तथाहि स: पुरुष: अस्ति। पुरुषस्य नारी प्रति पारुष्यं कदाचित् शुज्यते / परं स्त्रिया: स्त्री प्रति पारुष्यं न युज्यता सरलार्थ:- हे पृथिवा स्त्रीणामापदि तव साहाय्यं कर्तुमुचितमस्ति / यत: त्वमपि स्त्री असि। नल: राजा पारुष्यं कुर्यात् / तथाहि सः पुरुषः अस्ति / / 741 // :- સ્ત્રીઓની પીડા સમયે તારે સ્ત્રીને સહાય કરવી ઉચિત છે, નલરાજા જ કઠોરપણું આચરી શકે, કેમ કે તે પુરુષ છે. // 741 // हिन्दी :- "स्त्रियों के दु:ख में, तुम स्त्री हो इसलिये, स्त्री को सहायता करना उचित है। नलराजा कठोरता धारण कर सकते है क्यों कि वह पुरुष है।"||७४१॥ मराठी:- "स्त्रीयांच्या दुःखाच्या वेळी स्त्रीला मदत करणे तुला उचित आहे, नळराजा कठोर बन् शकतो कारण तो पुरुष आहे."||७४१॥ English :- He continued saying that only woman can understand the problems and afflictions of a another woman. So he askes her to protect and help Damyanti as only a mother can attain tenderness and king Nal being a man can attain harshness and rigidity. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗險 मन्त्री सरोषमुत्थाय आ: कुशीलवपासन॥ तमपि क्षितिपं ब्रूषे यस्तत्याज पतिव्रताम् // 742 // अन्वयः- मन्त्री सरोषम् उत्थाय ब्रूते * आ:! कुशीलवपासना तम् अपि क्षितिपं ब्रूषे। य: पतिव्रतां तत्याज // 742 //