________________ OMGhareshneseareresaHAN जयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्र SARASTRASAntestagresentestatreena विवरणम्:- गान्धारः क्षमा पृथ्वीम् अश्रूणां समूह: आसम् / आस्त्रेण अश्रुसमूहेन सह यथा स्यात् तथा सासम् ऊचे बभाषे हे देवि पृध्विा दैववशात दुदैवप्रभावात् पादाभ्यांचार पादचारः, तेनपादचारेणयान्तीगच्छन्ती (विना पादत्राणाभ्यांगच्छन्ती) असौ भैमी दमयन्ती दर्भाणां सूचयः अग्राणि दर्भसूचयः, ताभि: दर्भसूचिभिः कुशाग्रैः किं विध्यते किम आहन्यते? // 740 // . . सरलार्थ:- गान्धारः पृथ्वी सासमवदत् - हे देवि पृदि! दुदैववशां पादत्राणाभ्यां विना पादाभ्यां विचरन्ती असौ दमयन्ती दांवोः किं विष्यते?||७४०॥ મિ ગુજરાતી:- ત્યારે ગાંધારે આંસુઓ લાવી પૃથ્વીને કહ્યું કે, હે દેવી! કર્મયોગે આ દમયંતી પગે ચાલતી જાય છે, તેણીને દર્ભોના કાંટાઓથી તું શા માટે વીધ છે? I740 का हिन्दी :- तब गांधार ने आंसु भरकर पृथ्वी से कहा कि, "हे देवी! कर्म के योग से यह दमयंती पैदल चल रही है, उसको तू दर्भो के काँटो से क्यों छेद रही है?" |740 // मराठी :- तेव्हा गांधार होळयात अश्रु आण्न पृथ्वीला म्हणाला, हे देवी! दमयन्ती दुर्दैवाने अनवाणी चालत जात आहे. तिला बिचारीलादर्भाच्या अंकुरांनी का जखमी करीत आहेस? 11740 / / English - Then Ghandar said to the mother earth with tears swelling in his eyes, that Damyanti has to walk bare-foot on the ground, due to her past, sown deeds. So he asked the earth not to a pierce her with such thoms. “骗骗骗骗骗骗骗骗骗骗骗骗骗骗 स्त्रीणामापदि कर्तुते साहाय्यमुचितं स्त्रियः॥ नैषधि: क्षितिपः कुर्यात् पारुष्यं पुरुषः स हि॥७४१॥ क्य:- स्त्रीणाम् आपदि ते स्त्रिय: साहाय्यं कर्तुम् उचितम् / नैषधि: क्षितिप: पारुष्यं कुर्यात् / तथाहि सः पुरुषः अस्ति // 741 // P.P.AC. Gunratnasuri M.S... Jun Gun Aaradhak Trust