________________ Mostesssansa A RAN श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् RRRRRRRRRRRRRRRRussagessagrowteg बाघियं बिभ्रतां कवन्धत्वं च दृशौ यथा॥ रुदितं न शृणोम्यस्याः पश्यामि चन दुर्दशाम्॥७३९॥ अन्यय:- कौँ बाषिर्य विभृताम् / वृशौ अन्धत्वं विभृताम् / येन अहम् अस्याः रुदितं न शृणोमि दुर्दशां च न पश्यामि // 739 // विवरणम:- कौँ बधिरस्य भावः बाधिर्य बधिरत्वं विभृताम् हे कौँ। युवां बधिरौ भवतम् ।दृशौ अन्धत्वं बिभृताम् / (हे दृशौ।) युवां __ अन्धे भवतम् येन अहम् अस्याः दमयन्त्या: रुदितं रोदनं न शृणोमि अस्या: दुष्टा चासौ दशाच दुर्दशा, तां दुर्दशां दुरवस्थां न पश्यामि // 739 // सरलार्थ:- कणो बधिरत्वं विभृताम् / एशी अन्यत्वं विभृताम् / वेन अहम् अस्याः रुदितं न शृणोमि / दुर्दशां च न पश्यामि / / 739|| ગુજરાતી:- હે કણ તમે બહેરા થઈ જાઓ તથા હે આંખો તમો અંધપણું ધારણ કરો કે જેથી હું આનું રુદન સાંભળી શકું નહીં, તેમ તેણીની દુર્દશા જોઇ શકું નહીં. 739 हिन्दी :- "हे कर्ण| तुम बहरे हो जाओ और हे नेत्र। तुम अंधत्व धारण कर लो। कि जिस से मैं उसका रुदननसुन सकू और उसकी दुर्दशा भी न देख सकू।"||७३९॥ मराठी:- "हे कानांनो। तुम्ही बहिरे होऊन जा। होकवांनो। तुम्ही अंधपणा पारण करा कि ज्यामुळे मी तिचे रुदन ऐक्शकणार नाही व तिची दुर्दशा सुद्धा पाहू शकणार नाही.॥७३९॥ English - Nal then asked the ear become deaf and asked the eyes to attain blindness so that also he will not be able to hear her wailing and will also not be able to see her calamitous plight. 她湾骗骗骗骗骗骗骗骗骗骗骗骗明明明明明激 गान्धारः सासमूचे मां देवि दैववशादसौ॥ पादचारेण यान्ती किं विध्यते दर्भसूचिभिः // 740 // अन्वयः- गान्धार: मांसासम् ऊचे देवि दैववशात् पादचारेण यान्ती असौ वर्भसूचिभिः किं विध्यते? // 740 //