________________ S ORORDARSHANPARANGORIANRAINRed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endresentendedasARRASHTRA EEEEEEEEEEEEE 'नटानां घटनैवैषाऽधास्ते राजा पानतः॥ नल: सदु:खं स्वगतं चिन्तयामास साश्रुदक्॥७३८॥ अन्वयः एषा नटानां घटना एव / अथ राजा पानत: आस्ते। साश्रुक नल: सदुःखं स्वगतं चिन्तयामास / / 738 // विवरणम:- एषानटानां घटना एव अस्ति। एषोऽखिल: नटानां प्रपश्च: अस्तिा अथ अनन्तरं राजा नप: अपया लज्नया नत: त्रपानत: आस्ते / अश्रभिः सह वर्तेत इति साथ साथ शो यस्य सः साश्रुवृक् साश्रुनयन: नल: दु:खेन सह यथा स्यात् तथा सदु:खं स्वगतं मनसि चिन्तयामास // 738 // " सरलार्थ:- एष: अखिल: नटानां प्रपञ्चः अस्ति / इति मत्वा नृपः प्रपानत: आस्ते / नल: साश्रुनयनः दःखेन स्वगतं चिन्तयामास // 738il સ્વામી .કેમ કે આ તો સઘળો નટોનો.પ્રપંચ છે, ૫છી રાજ શરમાઈને બેસી ગયો. ત્યારે નારાજ દ:ખી થઇને આંખોમાં આંસુઓ લાવી પોતાના મનમાં વિચારવા લાગ્યા કે, 7385 .. "यह सब तोनटों का प्रपंच है।" फिर राजा शरमाकर बैठ गया। तब नलराजा दु:खी हो कर आँखो में आस भरकर अपने मन में विचार करते हैं कि,||७३८॥ 1:- हा सगळा नटांचा प्रपंच आहे, मग राजा लाजन बसला. तेव्हा नळराजा दु:रवी होऊन डोळ्यात अश्र आणन स्वत:च्या मनात विचार करू लागला की, 1938 // . English - At this the compere said that this was just a creation and copiousness of the actors. The King than sat down feeling ashamed. This incident, bought tears in the eyes of Nal and he began towonder. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust