________________ PROPRATISHTRANSRAINBORANPORN श्रीजयशेखरसूरिविरचितं श्रीनलवषयन्तीचरित्रम् StatesRBASANTASRA Dehat अपायकार कादम्बान, परं तत्र शिलीमुखान् / / अवधूय कराग्रेण, नैषाधिर्नुपकुअजर:॥१४८॥ अन्याय :- परंतत्र नृपकुअर: नैषधि: कादम्बान् शिलीमुखान् कराग्रेण अवधूय अपाचकार // 148 // विवरण :- परं किन्तु तत्र तस्मिन् रणाङ्गणे नृपः कुञ्जर: गजः भव नृपकुअरः नृपश्रेष्ठः निषधस्य अपत्यं पुमान् नैषषिः नलनृपः . कवम्बस्य इमे कादम्बा: तान् कादम्बान् शिलीमुखान् शरान् करस्य अग्रः कराग्रः तेन कराग्रेण अवधूय तिरस्कृत्य अपाचकार दूरीचकार॥१४८॥ सरलार्थ :- किंतु तत्र नृपकुञ्जर: नलः कादम्बान शरान करायेण तिरस्कृत्य दरीचका।।१४८॥ ગ્રજરાતી:- પરંતુ ત્યાં રાજાઓમાં હાથીસારો નારાજ કદંબરાજાના બાણોને પોતાના) હાથથી અટકાવીને દૂર કરવા લાગ્યો. हिन्दी :- परंतु राजाओ में हाथी जैसा नलराजा कदंबराजा के बाणों को हाथ से रोककर दूर करने लगे। // 148 // मराठी:- पण राजांमध्ये श्रेष्ठ नलराजा कदंबराजाच्या बाणांना हाताने अटकवून दर करू लागला. // 148 // English :- But king Nal who among kings was like an elephant who used to just stop the shower of arrows of king Kadam with his hand and throw them away. याद्यदरनं कदम्बोऽन्थ - दपि प्रायुक्त संयति॥ साधतेस्मा नलस्तत्तदुत्सर्गमपवाववत् / / 149 // अन्क्षय :- अपवाद: उत्सर्गम् श्व संयति कदम्ब: अन्यद् अपि यधवस्त्रं प्रायुक्त तत्तत् नल: बाधते स्म // 14 // विवरणम् :- यथा अपवाद: विशेषनियम: उत्सर्ग सामान्यनियम बाधते तथा संयति युद्ध कवम्बः अन्यत् अपि यद् यद् अखं प्रायुक्त प्रयुयुजे तत् तत् सर्वम् अत्र नल: बाधते स्म॥१४९॥