________________ Aurangasanasewases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRSANERISPOSINBARASHASANRAIPUR Er सरलार्य :- यथा विशेषनियमः सामान्यनियमं बापते / तथैव युद्धे कदम्बः अन्यदपि यद वद अम्नं प्रायुज्यत तद् तद नत: बायते स्मः // 149 // ગુજરાતી:- અપવાદમાર્ગ જેમ ઉત્સર્ગમાર્ગને બાધા પહોંચાડે, તેમ તે યુદ્ધમાં કદંબરાજ બીજ પણ જે જે શસ્ત્રનો ઉપયોગ કરવા લાગ્યો, તે તે શરુને નલરાજ બાધા પહોંચાડવા લાગ્યો. 149 हिन्दी:- अपवादमार्ग जैसे उत्सर्गमार्ग को बाधा पहुंचाता है, वैसे उस युद्ध में कदंबराजा भी जिस जिस शस्त्रों का उपयोग करने लगा, उस उस शस्त्रों को नलराजा बाधा पहुचाने लगे। मराठी :- विशेष नियम जसे सामान्य नियमाना बाधित करतात त्याप्रमाणे युबात कदंबराजा ज्या शस्त्रांचा उपयोग करीत होता त्या शस्त्रांना नलराजा निष्फळ ठरवीत होता. / / 149 / / English - There are always exceptions to put a wall on the strongest of the strong regulations. In the same way, after king kadam used all types of war austries on him, king Nal would then to put a wall on them too. नलो विध्यापयामास, क्षात्रं तेजोऽध मेऽखिलम्॥ 'अन्धीभूतोऽत्र दर्पण, तत्किं शलभवन्प्रिये // 15 // अन्वय :- अध.मे अखिलं क्षात्रं तेज: नल: विध्यापयामास / तद् अत्र दर्पण अन्धीभूत: अहं शलभवत् किं म्रिये // 150 // . विवरणम् :- अद्य में मम अखिलं सर्व क्षत्रस्य इदं क्षात्रं तेज: नल: विध्यापयामासा शपयामास / तत् तस्मात्कारणात् अत्र अस्मिन् युद्धे दर्पण अहङ्कारेण।नअन्ध: अनन्धः। अनन्धः अन्ध: भूत: अन्धीभूत: अहंशलभवत् पतनवत् किं किमर्थ म्रिये?॥१५०॥ सरलार्य :- अय मम सर्व क्षात्रं तेजः नल: अशामवत् अत: अत्र युद्धे दर्पण अन्धीभूतः अहं शलभवत् किं निवे||१५०॥ ગુજરાતી :- આજે મારા સઘળા ક્ષત્રિયપાણાના તેજને નલે ઠંડું કરી નાખ્યું છે, માટે આ યુદ્ધમાં અભિમાનથી આંધળો થઈને પતંગિયાની પેઠે શા માટે મૃત્યુને આધીન થાઉં?૧૫૦ NEEFFERE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust