________________ REARSerseasrasenarsengers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANTRASARPRAVARTIARRHendarION24 Sice S ગુજરાતી :- (ત્યારે) તેઓએ કહ્યું કે, તમારા પિતાજીએ નૃતયાંશ ભાગથી ઓછા એવા અર્ધ ભરતક્ષેત્રનું રાજ્ય ભોગવ્યું છે, અને તમાં તે સંપૂર્ણપણે અધ ભરતક્ષેત્રનું રાજ્ય ભોગવશે? કેમકે પુત્રે પિતાથી અધિક થવું યોગ્ય છે. 117 हिन्दी :- (तब) उन्होने कहा कि, तुम्हारे पिताजीने तृतीयांश भाग से कम ऐसा अर्धभरत का राज्य किया है, और तुम उस संपूर्ण अर्ध भरतक्षेत्र पर राज्य करो? क्योंकि पुत्र को पिता से अधिक होना योग्य है॥११७॥ मराठी :- तेव्हा ते कुलवृद्ध म्हणाले- तुझे वडील एक तृतीयांश सोडून अर्यभरतक्षेत्रावर राज्य करीत होते. त् संपूर्ण अर्पभरतक्षेत्रावर राज्य कर. पित्यापेक्षा पुत्राने अधिक असणे योग्य आहे. // 117|| English :: At this, they replied that his father had ruled one third less of a half, of Bharat. So King Nal should take power over the one third part too, because a son should always be one step ahead of the father. E किंतु वे योजनशते, इतस्तक्षशिला पुरी॥ कदंब: पार्थिवस्तस्यां, स त्वदाज्ञां न मन्यते॥१९८॥ अन्वय :- किन्तु इत: वे योजनशते तक्षशिला पुरी अस्ति। तस्यां कदम्ब:पार्थिव: वर्तते / स: त्वदाशांन मन्यते // 19 // विवरणम् :- किन्तु इत:वे योजनशते तक्षशिला पुरी अस्ति तस्यां तक्षशिलायां कदम्ब: नाम पार्थिवः ईश्वर: पार्थिवः नृपः अस्ति।स कदम्ब: तव आज्ञा त्वदाज्ञा तांत्वदाज्ञांन मन्यते॥१८॥ सरलार्थ :- किन्तु इतः वे योजनशते तक्षशिला नगरी अस्ति / तस्यां कदम्बनृपः अस्ति स तव आज्ञा न मन्यते // 118 / / ગુજરાતી :-પરંતુ અહીંધી બસો યોજન દૂર તક્ષશિલા નામની નગરી છે, તેનગરીમાં કદંબનામે રાજા છે, તે રાજ આપની આશા PP.ACC मानतीनथी. // 118 // SERVE