________________ N ARRERNATION श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् ARENAHATIHARIHARANARTMENT KC सरलार्य :- अन्यस्मिन् दिवसे स नलनृपः मन्यादीन कुलवृदान अपृच्छत् - किम् अहं तातोपार्जिताम् एव भूमि शास्मि / अथवा अधिकां भूमि शास्मि / इति / / 116 // ગુજરાતી:- એક દિવસે તેનલરાજાએ મંત્રીઆદિક કુલવૃદ્ધોને પૂછયું કે, હું છું પિતાજીએ ઉપાર્જન કરેલી પૃથ્વી જેટલું જ રાજ્ય કરું? કે તેથી અધિક પૃથ્વીનું રાજ્ય કરું?.૧૧દા न हिन्दी:- एक दिन नलराजाने मंत्री आदि कुलवृद्धों से पूछा कि, मैं क्या पिताजी द्वारा उपार्जित की हुई पृथ्वी पर ही राज्य करूं? कि उससे अधिक पृथ्वी का राज्य करूं? // 116 // / मराठी:- एके दिवशी नलराजाने मंत्रीआदिक कुलवृद्धांना विचारले की, काव मी वडिलांनी प्राप्त केलेल्या पृथ्वीवरच राज्य कसं की स्वत:च्या पराक्रमाने अधिक पृथ्वीवर राज्य कसं॥११६॥ e English :- One day King Nal asked his ministers and old, learned men of noble pedigree, If he should rule only this land which his father has obtained, or should he try to increase his power on other lands too. ऊचुस्ते भारतस्याचं, त्र्यंशोनं त्वत्पिताभुनक्॥ भवान् भुनक्त्वशेष तु, युक्तं पुत्रोऽधिकः पितुः॥११७॥ अन्यय :- ते ऊचु: त्वपिता त्र्यंशोनं भारतस्या अभुनक् / भवान् अशेषं भुनक्तु / पुत्रः पितुः अधिक: युक्तम् // 197 // विवरणम् :- ते अमात्यादयः कुलवृद्धा: ऊचुः अकथयन् अवोचन-तव पिता जनकः त्वपिता त्र्यंशेन उनं त्र्यंशोनं भरतस्य अर्धम् अभुनक अरक्षत् अशात् / भवान् न विद्यतेशेष: यस्य तद् अशेष सकलंधरता भुनक्तु शास्तु। पुत्र:पितः अधिकः इति युक्तं योग्यम् एव // 117 // सरलार्य :- ते अवदन् - त्वपिता घ्यंशोनं भरतस्य अर्थ अभुन भवान अशेष भरतार्थ भुनक्तु शास्तु / पुत्रः पितुः अधिकः / युक्तम् / / 117 // PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust