________________ olleaguRISASTEResease श्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीयरिणाम shastersheshanta सरलार्थ :- यः दर्पण दिक्पालान् अपि तुच्छान अमन्यत तेन वीरमानिना नृपेण अपि नलराजस्य शासनं न अलपवत // 11 // ગુજરાતી :- જે રાજ (પોતાના) અભિમાનથી દિશાઓના સ્વામીઓને પણ તૃણસમાન માનતો હતો એવા પોતાને શુરવીર માનતા તે રાજાએ પણ આ નલરાજાની આજ્ઞાનું ઉલ્લંઘન કર્યું નહીં. I115 हिन्दी :- जो राजा (अपने) अभिमान से दिशाओं के स्वामीओको भी तृणसमान मानता था ऐसा स्वयं को शूरवीर समझनेवाले उस राजाने भी नलराजा की आज्ञा का उल्लंघन नही किया||११५॥ मराठी :- जो राजा गर्वाने दिक्पालांनासुद्धा तुच्छ समजत असे. त्या स्वत:ला वीर समजणाऱ्या राजाने सुखा नलराजाच्या आज्ञेचे कधीही उल्लंघन केले नाही. // 115|| English :- Even the Kings who, because of their pride used to consider the other kings in all directions, not worth even of a blade of grass and consider themselves brave and couragous, used to not make a wiff in front of King Nal's command. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 अपरेधुरमात्यादीन्, कुलवृध्दान् पप्रच्छ सः॥ . किं तातोपार्जितामेव, शास्म्यहं क्ष्मामुताधिकां // 116 // अन्वय :- अपरेघु: स: अमात्यादीन् कुलवृद्धान् पप्रच्छ किम् अहं तातोर्पाजिताम् एव भूमि शास्मि * उत अधिकां भूमि शास्मि // 116 // विवरणम् :- अपरेधुः अन्यस्मिन् दिने स: नल: अमात्या: आदौ येषां ते अमात्यादयः तान् अमात्यादीन कुले वृद्धाः कुलवृक्षाः तान् कुलवृद्धान् पप्रच्छ अप्राक्षीत् -किम् अहं तातेन उपार्जिता तातोपार्जिता तां तातोपार्जिताम् एव भूमिंशास्मि / उत अथवा अधिकां भूमि शास्मि / इति // 116 //