________________ BROOGHARETARImranduadav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Socusedusandassadseneurs सरलार्थ :- अग्निः इव विद्वेषिभिः असमपराक्रमः प्रजालोचनानन्ददायक: नल: राज्यं अरक्षत् // 11 // ગુજરાતી :- શત્રુઓ જેનો અગ્નિ જેવો પ્રતાપ સહી શકતા નથી, તથા પ્રજનાં ચક્ષુઓને (આનંદ આપવામાં) ચંદ્રમા સરખો, એવો નલરાજા તે રાજ્યને પાળવા લાગ્યો. 114 हिन्दी :- अग्नि की तरह शत्रुओं द्वारा जिस का प्रताप सहन न होता था, और प्रजा के चक्षुओं को (आनंद देने मे) चंद्रमा जैसा नलराजा उस राज्य का पालन करने लगा। // 114 // मराठी :- ज्याप्रमाणे अग्नीचा ताप सहन करवत नाही. त्याप्रमाणे ज्याचा पराक्रम शत्र सहन करू शकत नव्हते व जो प्रजेच्या डोळ्यांना चन्द्राप्रमाणे आनंद देत होता. तो नलराजा त्या राज्याचे रक्षण करू लागला. // 114|| English:- The neighbouring enemy kings took king Nal as a fire (blazing sun) thinking that if they put their hand in it, it would turn into ash. But for the subjects of the kingdom, King Nal was like the moon, soft and kind-hearted and pleasant to be looked at. SEEEEEEEEEEEEEEEE विक्पतीनपिवण. मन्यते स्म तणाय यः॥ वीरंमन्येन तेनापि, नालं नालंधि शासनं // 115 // . अन्यय :- य दर्पण दिक्पतीन् अपि तृणाय मन्यते स्म। वीरंमन्येन तेन अपि नालं शासनं न अलचि // 115 // विवरणम :- यः गृप: दर्पण आईकारेण अपि विशां पतय: विपतयः तान् विपतीन् इन्द्रादिदिक्पालान् अपि तृणाय तृणवत तुच्छान् मन्यते स्म अमन्यत / तेन आत्मानं वीरं मन्यतेऽसौ वीरंमन्यः तेन वीरमन्येन वीरमानिना नृपेण अपि नलस्य इदं नालं नलराजसम्बन्धि शासनं राज्यं न अलधिन अलभ्यत॥११॥ P.P.AC.GunratnasuriM.S.