________________ SROSwasandasseduseoun श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 808088TRUSSIAngrej वाचीत भूपति निबरच यौवराज्येषयमग्रहीत ENDENSEEEEEEEEEEEET भूपतिर्निषधोऽन्येषुः, स्वराज्येऽतिष्ठिपन्नलं॥ कूबरं यौवराज्ये च, संयम स्वयमग्रहीत् // 113 // अन्वय :- अन्येषुः भूपति: निषध: स्वराज्ये नलम् कूबरंच यौवराज्ये अतिष्ठिपत् / स्वयं संयमम् अग्रहीत् // 113 // विवरणम् :- अन्येषुः एकस्मिन् दिने भुव: पति:भूपति: निषध: स्वस्य राज्यं स्वराज्यं तस्मिन् स्वराज्ये निजसिंहासनेनलम् अतिष्ठिपत् अस्थापयत्, कूबरंच युवा चासौ राजा च युवराजः / युवराजस्यकर्म यौवराज्यं, तस्मिन् यौवराज्ये अस्थापयत् स्वयंच संयम दीक्षाम् अग्रहीत् जग्राह॥११३॥ सरलार्थ :- एकस्मिन् दिवसे भूपति: निषधः स्वराज्ये नलम्, बरंच यौवराज्ये अस्थापयत् स्वयं दीक्षां स्वीचकार / / 11 / / ગુજરાતી:- પછી એક દિવસે નિષધરાજાએ નલકુમારને પોતાની રાજ્યગાદી પર બેસાડ્યો, અને ફૂબરને યુવરાજની પદવી આપી, તથા પોતે દીક્ષા લીધી.૧૧૩ हिन्दी :- फिर एक दिन निषधराजाने नलकुमार को अपनी राजगद्दी पर बिठाया और कूबर को युवराज की पदवी पर स्थापित किया तथा स्वयंने दीक्षा ली। // 113|| मराठी:- नंतर एके दिवशी निषषराजाने नलकुमाराला स्वत:च्या राजगादीवर बसविले आणि बरला युवराजाच्या पदवीवर स्थापन केले आणि त्यांनी स्वत: दीक्षा घेतली. // 113|| English - Then one day the king of Nishad, crowned Nal as king and Kubar as a prince and he himself renounced the world and became a priest. नलोऽनल इवासह-प्रताप: परिपंथिभिः॥ पालयामास तद्राज्यं, प्रजालोचनचंद्रमाः॥११॥ अन्वय:- अनल: इव परिपन्थिभिः असह्यप्रताप: प्रजालोचनचन्द्रमा: नल: तद्राज्यं पालयामास // 11 // विवरणम् :- अनल: अनिःश्व परिपन्थिभिःशत्रुभिः विराधिभि: सोढुं शक्य: सद्यःनिसह्यः असह्यः। असह्यः प्रताप:प्रकर्षेण ताप: पराक्रमः च यस्य सः असत्यप्रताप: असहापराक्रमः प्रजानां लोचनानि प्रजालोचनानि प्रजालोचनेभ्य: चन्द्रमाः इव प्रजालोचनचन्द्रमा: प्रजालोचनानन्ददायक: नल: तद्राज्यं पालयामास ररक्ष // 11 // P.P.AC.GunratnasuriM.S. ra5555555