________________ ARTOSARussoRRRRRRRRIAGRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् weddessodeneurusodevergreer है.. लेकिन यहां से दोसी योजन दूर तक्षशिला नामक नगरी है, उस नगरी में कदंबनामक राजा है, वह राजा आपकी आज्ञा मानता नहीं // 118 // परंत येथन दोनशे योजन अतरावर तक्षाशला नावाची नगरी आहे, त्या नगरीत कदंब नावाचा राजा आहे. तो राजा तुमची आज्ञा मानीत नाही.॥११८॥ पाली.. 影呢听听听听听天下FFFFFF lich. But they continued that, from here, two hundred yojans (ie - 1600 miles), there was a king named Kadamb who ruled over the kingdom of Taxashila, who had not yet accepted his rule. यश: सुधांशी ते स्वामिन्, भरतार्धजयाब्धिजे॥ अहंयुरेक एवाय * माधत्ते लाञ्छनच्छविं॥११९॥ अन्यय:- हे स्वामिन् / भरतार्धजयाम्धिजे यश:सुधांशी अयम् एक एव अहंयुः लाञ्छनच्छविम आपत्ते // 11 // .. स्वामिन | भरतस्य अर्ध भरतार्धम् / भरतार्धस्य: जय: भरतार्घजयः। भरतार्घजयः एव अधि: भरतार्धजयाब्धिः / भरताजियाब्धे:जायते शतिभरतार्धजयाब्धिज: तस्मिन् भरतार्धजयाब्धिजे सुधा अंशषु यस्य सः सुधांश: चन्द्रायश: एव सधांशः यश:सघांशः, तस्मिन् यश:सुधांशौ। तव कीर्तिचन्द्रमसि अयं एक एव अहम् अस्य अस्ति इति अहंय: अहङ्कारी कदम्बनृप: लाञ्छनस्य छवि: लाञ्छनछवि: तां लाञ्छनछविम् कलकताम् आपत्ते कलङ्कः वर्तते // 119 // सरलार्य :- हे स्वामिन् ! त्वया व: भरतार्पस्य जयकृतः तस्माद उत्पन्ने यशश्चन्द्रे अवं अहङ्कारी कदम्बः एव कलङ्क वर्तते // 11 // ગજરાતી :- સ્વામી અર્ધભરતક્ષેત્રના વિજયરૂપી સમુદ્રમાંથી ઉત્પન્ન થયેલી એવા આપના યશરૂપી ચંદ્રની અંદર આ એક જ અહંકારી રાજ કલંક સમાન છે. 119 हिन्दी :- हे स्वामी! अर्धभरतक्षेत्रना विजयरुपी समुद्र से उत्पन्न हुए ऐसे आपके यशरुपी चंद्र के अंदर यह एक ही अहंकारी राजा कलंकरूप है॥११९॥ NGUA P.P.AC.Gunratnasuri M.S.