________________ RSSBABoosne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 888880SASHASANGHAGathe English - Then the chief, addressing her as a Goddess said that she who was the daughter of Bhimrath, wife of king Nal and who is a chaste and virtuous woman and a religious woman too, is worthy of veneration and adoration. किधोपकारक्रीतो हमेकागारिकनाशनात्॥ " तन्मे पवित्रयावास - मधमोऽस्मि ते ऽनघे॥३४७॥ अन्यय: हेअनघे / एकागारिकनाशनात् उपकारक्रीत: अहम् ते अधमर्ण: अस्मिा तत् मे आवासम् पवित्रय // 347 // विवरणम : नविघले अघम् पापम् यस्याः साअनघा तत्सम्बुद्धौ हे अनघे हे निष्पापे ऐकागारिकाणाम् स्तेनानाम् नाशनात् उपकारेण ॐ क्रीत: अहम् ते तव अधमर्णः ऋणी अस्मि। तत् तस्मात् त्वम् मे मम आवासम् गृहम् पवित्रय पवित्रम् कुरु // 347 // सरलार्थ :- हे निष्पापे! स्तेनानाम् नाशनात् उपकारेण क्रीत: अहम् तव ऋणी अस्मि / तस्मात् त्वम् मम आवासम् पवित्रम् कुछ॥३४७|| ગજરાતી:- વળી નિષ્પાપી દમયંતી!તમે આ ચોરોને નસાડી મારા પર ઉપકાર કરીને મને ખરીદી લીધો છે, માટે હવે તો મારા जापासने पवित्र रो? भईनमा 2ERg. // 47 // हिन्दी :- और हे निष्पाप दमयंती आपने इन चोरोंको भगाकर मुझपर आप उपकार करके मुझे खरीद लिया है, इसलिए आप मेरे आवास को पवित्र कीजिए क्यों कि मैं आपका कर्जदार हूँ॥३४७|| मराठी :- हे निष्पाप दमयंती। त्या चोरांना पळवून माझ्यावर उपकार करून मला खरीदले आहे म्हणून मी तुझा ऋणी आहे. माझ्या पराला पवित्र कर? ||347|| English :- And, he continues that this Damyanti who is sinless and who has made the robbers to flee, has made him her slave. He then asked her to enter his dwelling and bless it by her auspicious presence as he was endebted to her now.