________________ ARRIOSpediasanaasarussasश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 88888massadoo eStore नलानुरागिभिकि-श्चक्रे हाहारवस्ततः॥ तं चाकर्ण्य समायासी- दाकुला दमयन्त्यपि॥१६५॥ अन्यथ :- तत: नलानुरागिभि: लोकः हाहारव: चक्रे तं च आकर्ण्य आकुला दमयन्ती अपि समायासीत् विवरणम् :- ततः तदनन्तरं नले अनुरागिण: नलानुरागिण: तै: नलानुरागिभि: लोकै: जनैः हाहा इति रव: ध्वनिः हाहारक: चक्रेा सर्वे नलानुरागिण: दु:खेन हाहारवमकुर्वन् ।तंच हाहारवम् आकर्ण्य निशम्य श्रुत्वा आकुलाव्याकुलादमयन्ती अपिसमायासीत् समायात् // 16 // सरलार्थ :- तत: नलानुरागिभि: लोक: हाहारवः अक्रियत / तं हाहारवं श्रुत्वा आकुला दमयन्ती अपि समायात्॥१६५|| બળજરાતી:-પાછી નલરાજાના આનરાગી લોકોએ હાહાકાર કર્યો, અને તે સાંભળીને ગભરાટમાં પડેલી દમયંતી પાણ સાં આવી. 01640 हिन्दी :- फिर नलराजा के अनुरागी लोगों ने हाहाकार किया, और यह सुनकर घबरायी हुई दमयंती भी वहाँ आयी // 16 // मराठी :- नंतर नलराजावर प्रेम करणाऱ्या नलराजाच्या पक्षातील लोकांनी हाहाकार करावयास सुरुवात केली. तो हाहाकार ऐकन दमवन्ती पण याबरली व तेथे आली. // 16 // English - Then the partisans of king Nal gave out a tumult of distress. When Damyanti heard this call of lamentation, she came out running. ऊचे च तमहं किञ्चित. प्रार्थये प्रार्थितप्रद॥ मा देवीदेव दुर्दैव. पाशिक: पाशकैर्विभो॥१६६॥ अन्यथ:- तम् ऊचे हे प्रार्थितप्रद देव अहं किश्चित् प्रार्थये हे विभो दुर्दैव - पाशिक: पाशक: मा देवीः // 166 // PRA Cunratasu