________________ ONEPATESTORISARTANTRASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MANPRETARPRAVeg अमुञ्चतिनले घूतं, तल्लोकस्य निशाभवत्॥ क्षणे क्षणे जयजुषः, कूबरस्य दिनं पुनः // 16 // अन्धय :- नले घूतं नमुञ्चति तल्लोकस्य निशा अभवत् / क्षणे क्षणे जयणुष: कबरस्य लोकस्य पुनः दिनम् अभवत् // 16 // विवरणम् :- नले धूतं न मुञ्चति अमुञ्चति सति तस्य नलस्य लोक: तल्लोक: तस्य तल्लोकस्य निशा रात्रि: अभवत् अभूत बभूव / यथा यथा नल: धूर्तन मुश्चति तथा तथा नलस्य लोक: निराशः अभवत्।क्षणेक्षणे प्रतिक्षणं जयंजुषतेऽसौजयजुदप्तस्य जयजुष: कूबरस्य लोकस्य पुनः दिनं दिवस: अभवतामणेक्षणे जयं प्राप्नुवत: कूबरस्य लोक: विनवत् प्रसन्नः अभवत् // 16 // सरलार्य :- नले पतम् अमुधति सति तल्लोकस्व निशा अभवत्। प्रतिक्षणं जवजुष: कबरस्थ पुनः दिवसः अभवत्।।१६४॥ ગુજરાતી:-નવરાએ જુગાર રમવાનું નહીં છોડવાથી, તેના પક્ષના લોકોને રાત્રિ(પડતી દશા) ભાસવા લાગી, તથા ભાણે જાણે જીતતા એવા કુબરાના પક્ષના લોકોને દિવસ (વડતી દશા) જાસવા લાગ્યો..I૧૬૪ हिन्दी :- नलराजाने जुआ खेलना छोडानही, तब उसके पक्ष के लोगों को रात्रि (पडती दशा) का आभास होने लगा, तबक्षणक्षण में जीतते हुए कुबर के पक्ष के लोगों को दिन (चडती दशा) का आभास होने लगा // 16 // मराठी:- नलराजा प्त खेळणे थांबवीत नाही. हे पाहून नलराजाच्या पक्षातील लोकांना चहकडे अंधार भास लागला. (सर्व चिन्तातुर झाले) तर क्षणाक्षणाला जिंकणान्या कुबराच्या पक्षातील सर्व लोकांना जिकडे तिकडे प्रकाश दिम लागला. सर्व जण हर्षभरित झाले. // 164|| English :- But at this too king Nal did not stop playing the game of dice. The partisans on King Nal's side could see the downfall of king Nal and the partisans on Kubar's side could see the rise of Kubar. EFFEFFFFFFFFF P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust