________________ DesaiasessNewsANBoszawade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् weezewsANARSIRSANBossarve Lo English :- King Nal, being so intelligent in the game of dice, still couldn't get the numbers what he had accepted and Kubar kept tasting victory repeatedly. ततो नल: शनैाम नगरादीनि हारयन्॥ ग्रीष्मे सर इवाम्भोभि. हीयमान:श्रियाभवत् // 16 // अन्वय :- तत: यथा गीष्मे सर: अम्भोभिः हीयमानं भवति तथैव शनै: ग्रामनगरदीनिहारयन् नलः श्रिया हीयमानः अभवत्।॥१६॥ विवरणम् :- तत: तत्पश्चात् शनै: ग्रामाश्च नगराणि च ग्रामनगराणि आदौ येषां तानिग्रामनगरादीनि हारयन् नल: यथा ग्रीष्मे ऋतौ सरः कासारः अम्भोभिः हीयमानं भवति तथा श्रिया हीयमानः अभवत् // 16 // सरलार्य :- तदनन्तरं नल: शनै: ग्रामनगरादीनि हारयन यथा वीष्मौ सर: हीयमानं भवति तथा श्रिया हीयमानः अभवत्॥१६३।। ગુજરાતી:- તેથીનલરાજ ધીમે ધીમે ગામ તથા નગર આદિ હારી ગયો અને ગ્રીષ્મઋતુમાં તળાવ જેમ જલવિહીન થઈ જાય, તેમ भी शुभापी हो. // 16 // हिन्दी :- जिस से नलराजा धीरे धीरे गांव, नगर आदि हार गया और ग्रीष्म ऋतु में तालाब जिस प्रकार जलहीन हो जाता है, उसी प्रकार वह लक्ष्मी से वंचित हो गया॥१६३|| मराठी:- नलराजा हळूह गाव, नगर सगळ हरला तसेच ग्रीष्म ऋत्त तलाव जसे पाण्याने रिकामे होतात तसे तो लक्ष्मीहीन झाला. // 16 // English :- King Nal slowly kept on forfieting villages, cities and just as during the summer season the water from the pond keeps on evaporating, in the same way, king Nal kept on evaporating his wealth to Kubar. FFFFFFESSFE