SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ORGRIGINARRIABARzsshree श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wardsandardusenausensusandsex SEEEEEEEEEEESSETTE 卐 विवरण :- तमनलं दमयन्ती ऊचे वभाषे - प्रार्थितं प्रददाति इति प्रार्थितप्रवः तत्सम्बदौ हे प्रार्थितप्रदा देवा अहं किश्चित् प्रार्थये। हे विभो / दुष्टं देवं भाग्यं दुर्दैवम् / दुर्दैवं पाशिका: इव दुर्वैवपाशिका: तै: दुर्दैवपाशिक: पाशकै: मा वेवी: मा क्रीड॥१६६॥ सरलार्य :- दमयन्ती तं नलम् अवदत् / हे प्रर्थितप्रदा अहं किश्चित् प्रार्थये / हे विभो। दुर्दैवपाशिक: पाशक: मा देवीः / / 166 - ગુજરાની :- અને તેનલરાજાને કહેવા લાગી કે, તેનાથી પ્રાર્થિત વસ્તુ દેનારા હું આપને પ્રાર્થના કરું છું કે, હે સ્વામી! દુર્દેવરૂપી પારધી જેવા આ પાસાઓ વડે આપ જુગાર ન રમો.i૧૬૬ पर हिन्दी :- और वह नलराजा से कहने लगी कि, हे नाथ! हे प्रार्थित वस्तु देनेवाले। मैं आप से कुछ प्रार्थना करती हूँ कि, हे स्वामी! दुर्दैवरूपी पारधिसमान् इस पासे से आप जुआ मत खेलिए. // 166 // मराठी :- आणि ती नलराजांना म्हणू लागली की, हे नाथा हे प्रार्थित वस्तु देणारे। मी आपल्याला काही प्रार्थना करीत आहे की, हे स्वामी। दुर्दैवरूपी पारप्यांसारख्या या पाशांनी तुम्ही जुगार खेळू नका? // 16 // English :- She entered the hall and addressing Nal as a master said to him that as he had granted her all her requests so she pleads to him to accept her another request as to stop gambling with the dice as it will only bring them a ruinous rain as the hunter who was out to catch the pigeons. कूबारस्थ वरं राज्यं, स्वयं यच्छ प्रियानुज॥ छतं राज्यं हठादस्ये-त्यकीर्ति स्वस्य् मा कृथाः // 167 // अन्यथा:- प्रियानुजा स्वयं कूबरस्य राज्यं यच्छ इति वरम्। अस्य राज्यं हठात् एतं इति स्वस्य अकीर्ति मा कृथाः॥मा कार्षी: // 167 // विवरण :- अनुजायतेऽसौ अनुजः / प्रिय: अनुजः यस्य सः प्रियानुज: तत्सम्बुद्धौ हे प्रियानुजा त्वं स्वयंमेव आत्मना कूबरस्य कूबराय राज्यं यच्छ इति वरं श्रेष्ठम् / अस्य नलस्य राज्यं हठात् बलात् खतम् इति एवं स्वस्य अकीर्तिम् अपकीर्ति मा कृथाः मा कुरु॥१६७॥ P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy